Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
चन्द्रराजचरित्रम् - चतुर्विंशः परिच्छेदः वीरमत्याः पर्यवसानम् निमूढमानवः प्रतिबोधितोऽपि परकीयशिक्षां न मन्यते । यतःशक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो, नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ । व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मवप्रयोगैर्विषं, सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥८॥
यदा स मूर्यो निजाखिलशक्तिं परीक्ष्य हताशो जायते, तदैव तस्य स्वलाघवं दृश्यते। विमलापुर्यां गते द्रागेव तं पराजित्य जिघांसुः सा तत्र भावि तद्विपरीतं नाऽबोधि । चेद् भूधवस्य चन्द्रस्यानिष्टचिन्तनेन स्वविनाशं विद्यात, तदैतत्कार्यं कर्तुं कटिबद्धा न भवेत् । किन्तु भवितव्यताग्रे कस्यचित् किञ्चिदलं न चलति, तथैव नृणां भाग्यानुकूलमेव फलमप्युत्पद्यते । उक्तमपिपिता रत्नाकरो यस्य, लक्ष्मीर्यस्य सहोदरी । शङ्खो रोदिति भिक्षार्थी, फलं भाग्यानुसारतः ॥७९॥
___ यदा देवोक्तममत्वा वीरमती विमलापुरीं प्रति स्वैरं प्रस्थिता, तदैकेन सुभक्तेन सुरेणोपचन्द्रमेत्य प्रोक्तम्- नृपते ! मदीयां शिक्षामुल्लध्य वीरमती भवद्विनाशायात्रागच्छति, अतो भवता सावधानेन स्थातव्यम् । अहं प्रच्छन्नतया वृत्तान्तममुं निवेदयितुमायातोऽस्मि । यद्यप्युरुपुण्यवतो भवतः सा बालमपि वक्र कर्तुं न शक्ष्यति, तथापि मया भवते सूचनादानमुचितं ज्ञातम्, यतो भवानपि तस्याः संमुखकरणाय सज्जितस्तिष्ठेत् । देव
|| २४८ ।।

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338