Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 289
________________ चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्राग्भवदन्तः I अस्य जम्बूद्वीपस्य भरतक्षेत्रे विदर्भाभिधो रमणीयतरो देशो वर्तते । तद्वर्तितिलकाख्यनगर्यामेकदा मदनभ्रमाऽऽह्नो राजा राज्यशासनमकरोत् । तस्य रूपगुणाढ्यायाः कमलमालाभिधानायाः पट्टराज्ञ्याः कुक्षिजा सौन्दर्येण कल्पद्रुममञ्जरीनिभा तिलकमञ्जरीनामन्येकाऽऽत्मजाऽऽसीत् । सा बाल्यादेव मिथ्यात्व - धर्मरता भक्ष्याऽभक्ष्यविवेकविहीना जैनधर्मद्वेषिणी चाऽऽसीत् । परं यथा चन्दनतरोर्मक्षिकावैमुख्येऽपि तन्मूल्यं न्यूनं न भवति, प्रत्युत तत्सौरभात्सैव वनीवच्यते, तथैव यदि बहुलकर्मा कश्चिज्जनो जैनधर्मं न श्रद्दधाति, तर्हि ततो जैनधर्मस्य हानिर्न भवति, किन्तु स स्वयमेवान्तरायकर्मयोगेन तल्लाभाद् वञ्चितो भवति, नूतनकर्माणि च बध्नाति । यतः यद्देवैरपि दुर्लभं च घटते येनोच्चयः श्रेयसां, यन्मूलं जिनशासने सुकृतिनां यज्जीवितं शाश्वतम् । तत्सम्यक्त्वमवाप्य पूर्वपुरुषश्रीकामदेवादिवद्दीर्घायुः सुरमाननीयमहिमा श्राद्धो महर्द्धिर्भव ॥९॥ अतोऽखिलश्रेयोमूलं तदेवाङ्गीकरणीयम् । अस्तु । मद्यसिक्तविषवल्लीव शनैः शनैर्वर्धिताया अपि तस्या अन्तःकरणे लशुने कस्तूरीवासनेव जिनमतवासना किञ्चिदपि नोदपद्यत । अस्यैव राज्ञः सुबुद्धिनाम्नो धीसखस्य नाम्ना रूपवत्यात्मजया स्तन्यपानेन सहैव जिनमतपानं कृतमिति पीयूषप्रसिक्तकल्पलतेव क्रमशो वर्द्धिता सा साध्वीनां संगत्या सद्धर्मशास्त्रेषु स्तोकगतिका जाता । ।। २७७ ।।

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338