Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः भावात्सुकृतलेशोऽपि, नृणां सर्वार्थसिद्धिदः । भ्रष्टानां तु ततो नूनं, सर्वतो भ्रष्टता यतः
॥६॥ तदा चन्द्रेण भगवान पृष्टः- हे भगवन् ! केन कर्मणाऽहं विमात्रा चरणायुधीकृतः ?, केन कर्मणाऽहं नटैः सहाऽटितः, केन कर्मणा प्रेमलाकरे गतः ? केन सिद्धिगिरिसंयोगान्मे मनुष्यत्वलब्धिर्जाता? हिंसकमन्त्रिणा केन कर्मणा मकरध्वजेन समं कपटः कृतः ?, कनकध्वजः केन कर्मणा कुष्ठकवलितो जातः ? केन कर्मणा राझ्या गुणावल्या सह पुनर्मिलनमभूत् ?, आसां सर्ववार्तानां निदानाऽवगतेर्मे महत्यभिलाषा वर्तते । ऋते भानुतुल्यं भवन्तमेनामभिलाषां कः पूरयेत् ? | यतःअजयं लसत्पद्मिनीबून्दसहं, मधूनि प्रकामं पिबन्तं मिलिन्दम्। रविर्मोचयत्यजकारागृहेभ्यो, दयालुर्हि नो दुष्टयद्दोषदर्शी॥७॥
केवलज्ञानवतोऽतस्सदाखिलसुरासुरेन्द्रनरेन्द्रौघनमस्कृतचरणाजवतो भवतस्तु कौतस्त्याऽपि कापि वार्ता छन्ना नाऽस्ति, तस्माद् हे भवाब्धिपोतनिभ ! हे जगद्गुरो ! ममाखिलसन्देहनिवारणाय कृपा क्रियताम् । यतःगङ्गा पापं शशी तापं, दैन्यं कल्पतरुस्तथा । पापं तापं च दैन्यं च, हन्ति सन्तो महाशयाः ॥८॥
राज्ञश्चन्द्रस्य विनीतमिदं वचो निशम्य श्रीमुनिसुव्रतस्वामिना तत्पूर्वभववृत्तान्तं वक्तुमारेभे
|| २७६ ।।

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338