Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
चन्द्रनृपस्य प्राग्भवोदन्तः पुना रूपवतीपार्श्वमागता, तदानीं रूपवती मुक्तादिभिः कर्णपुष्पं विरचयन्त्यासीत्। द्वे सख्यौ सन्निधावुपविश्याऽऽनन्दवार्तां कर्तुं लग्ने | शनैः शनैर्मध्याह्नकाले समागते साध्व्यो गोचर्यर्थमागताः, प्रसेदुषी रूपवती करकार्यं मुक्त्वा तासामाहारदानायोत्थाय करस्थमुक्ताकर्णपुष्पं राजकुमार्याः समक्षे स्थाले निधाय साध्वीभ्यः पक्वान्नं दत्त्वा घृतानयनाय गृहान्तर्गत्वा तदानीय भक्त्या ताभ्योऽयच्छत् । तदा धन्यंमन्या सा निजमानसे ध्यातवती - यद वस्त्वेतादृशि सुपात्रे दीयते, तस्यैव सदुपयोगो जायते ।
यतः
चारित्रं चिनुते धिनोति विनयं ज्ञानं नयत्युन्नतिं, पुष्णाति प्रशमं तपः प्रबलयत्युल्लासयत्यागमम् । पुण्यं कन्दलयत्यघं विदलति स्वर्गं ददाति क्रमान्निर्वाणश्रियमातनोति निहितं पात्रे पवित्रं धनम्
॥१३॥
|
अतो योऽविवेकी जन एवंविधानां साध्वीनां निन्दां करोति, तस्य जीवनं भाररूपमेव मन्तव्यम् । साध्वीषु राजकुमार्या ईर्ष्यालुता पूर्वमेव कथिताऽस्ति । अनयेर्ष्यया यदा रूपवती घृतार्थमन्तर्गता तदैव राजकुमार्या तत्कर्णाभरणं साध्व्या अञ्चले छन्नं बद्धम् । तस्या इयं कपटकला रूपवत्याः साध्वीनां च कस्या अपि विदिता न जाता । यदाहाराऽऽदानाऽनन्तरं साध्व्यो गन्तुं प्रवृत्तास्तदा पूर्ववद् रूपवती द्वारं यावत्तदनुगमनात्पश्चादागता । तत उत्थापितस्थाल्या तया तत्र श्रुत्याभरणमदृष्ट्वा राजकुमारी प्रोक्ता भगिनि ! हास्यं किं क्रियते ? मम श्रोत्राऽऽभरणं देहि, सम्प्रति
।। २८१ ।।

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338