Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः वृद्धि-र्भवत्येव, अतो जगति सपत्नीसम्बन्धोऽवरादप्यवरो भवति। तत्र मिथः प्रेम्णो नामाऽपि नो जायते, पुनरपि लोकाचारादेकाऽन्यां भगिनीत्युक्त्वाऽऽह्वयति । परमनेकश एकाऽपरां कलङ्कयन्ती कटूक्त्या तर्जयन्ती च द्वेषान् मनस्येव दन्दह्यते । स्त्रैणेनाऽनेन कलहेन पुंसोऽपि दुःखमयं निजजीवनं भारभूतं लक्ष्यते, पुनः सुखं तु तस्य स्वप्नेऽपि नैव भवति । यदोढपार्वतीगङ्गस्य शिवस्याऽपि बम्भ्रमणा जाता, तदा पामरजनानां तु वक्तव्यमेव किमस्ति ? परं राजकुमारशूरसेनस्योपरि साम्प्रतमिदं दुःखमतिमात्रं न पतितमासीत् । कुतो यथा ताम्बूलिको निजताम्बूलानि साम्येन रक्षति, तथैव सोऽपि पत्नीयुगं सदैव समभावेन रक्षितवान्, तथापि समीरसंचालितपत्राणां स्थैर्यचेष्टावत्तस्य सर्वाऽपि समभाव-चेष्टा निष्फलतामियाय । इतस्तिलकापुर्यां तिलकमञ्जर्याः पित्रे केनचिव्याधेन परद्वीपादानीता नव्यजातिकका शारिकोपदीकृता । इयं शारिका शिरःशिखयाऽरुणनेत्राभ्यां स्वर्णाभपक्षाभ्यां तदन्तःस्थयामबिन्दुभिश्चातिमञ्जुलाऽलक्ष्यत । पीयूषोपममिष्टभाषिणी सा सकृदपि श्रुतमात्रेणाऽभ्यस्तं काव्यकथाप्रहेलिकादि समयान्तरे पुनस्तथैव श्रावयित्वा जनानां मनोरञ्जनं करोति स्म । इत्थमेनामवलोक्य प्रसन्नमनसा राज्ञा तां स्वर्णपिअरे तदैव संस्थाप्य निजपुत्र्या मनोरञ्जनाय सा वैराटनगरे प्रेषिता । तिलकमञ्जर्यपि तां प्राप्य मुमुदेतमां, पुनस्तद्रक्षार्थमेको नरो नियुक्तस्तया । अथाऽनया सह क्रीडनं, तस्या नित्यं नवं नवं वस्तुप्सापनं, तद्वचोभिश्च प्रहर्षणम्, तिलकमञ्जर्या नित्यकर्म बभूव । सा तामतिप्रेम्णानिशं निजसन्निधावेव रक्षन्ती रूपवत्या हस्तेन स्प्रष्टुमपि
|| २८८ ॥

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338