Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 312
________________ चन्द्रराजचरित्रम् अष्टाविंशः परिच्छेदः चन्द्रनृपदीक्षाग्रहणम् न तिष्ठन्ति तथैवेदानीं भूपतेश्चन्द्रस्य मानसेऽपि विषयरागो न स्थातुं शक्ष्यति । पुनरपि भगवता तेन दीक्षादृढीकरणविचारेण तं निजोपान्ते समाहूयोक्तं- हे चन्द्रनरेश ! भवांश्चारित्रग्रहणाय सज्जितोऽस्ति तद्वरम्, परन्तु चारित्रपालनमतिदुष्करं वर्तते, तत्खड्गधारोपममस्तीति तत्र गमनं महत्कृच्छ्रं विद्यते । मधूच्छिष्टदन्तैलौहचणकचर्वणमिव कषायपरीषहोपसर्गादिसहनमतिकठिनमस्ति । अत उक्तम् कषाया यस्य नो छिन्ना, यस्य नात्मवशं मनः । इन्द्रियाणि न गुप्तानि, प्रव्रज्या तस्य निष्फला पुनः शुभाध्यवसाये त्रुटितेऽस्माद् व्रतगिरिशिखरादनेकजीवानां यदाऽधःपतनं भवति, तदा तेषां पुनः कुत्रचिच्छुद्धिरपि न जायते । तेन ते दुर्गतावेव बम्भ्रम्यन्ते, अतो भवता यत्किञ्चित्कर्तव्यं तत्सम्यक् संचिन्त्य संबुध्यैव कर्तव्यम् । यतः भये वा यदि वा हर्ष, संप्राप्ते यो विमर्शयेत् । कृत्यं न कुरुते येगा-न्न स संतापमाप्नुयात् किं च ॥३२॥ अयशः प्राप्यते येन येन चापगतिर्भवेत् । स्वर्गाच्च भ्रश्यते येन, तत्कर्म न समाचरेत् ॥३३॥ ॥૪॥ प्रभोरदो वचो निशम्य राज्ञा चन्द्रेणोक्तम् - स्वामिन् ! भवदुक्तिर्यथार्था, अत्राऽपि सन्देहो नाऽस्ति, यच्चारित्रपालनमतिकठिनं विद्यते परं तत्कातराणां, शूराणां कृते तु मनागपि || ३०० ||

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338