Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 319
________________ ॥४३॥ चन्द्रराजचरित्रम् - अष्टाविंशः परिच्छेदः चन्द्रनृपदीक्षाग्रहणम् धन्यास्सन्ति तादृशाः पुरुषा ये निजात्मानमुद्धरन्तः सर्वजनसमक्षे स्वादर्शतामुपस्थापयन्ति । यथा राज्ञा चन्द्रेण स्वशीलरक्षया त्रिलोके निजनामोद्योतितम् । वस्तुतः शीलप्रभावोऽतिविलक्षणो भवति, यतः शीलशालिनामग्रे सर्वे देवदानवचक्रव ादयोऽपि नम्रशिरसो भवन्ति । यतःशीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं, शीलं ह्यप्रतिपातिवित्तमनघं शीलं सुगत्यावहम् । शीलं दुर्गतिनाशनं सुविपुलं शीलं यशःपावनं, शीलं निर्वृतिहेतुरेव परमः शीलं तु कल्पद्रुमः किञ्चशीलं सर्वगुणौघमस्तकमणिः शीलं विपद्रक्षणं, शीलं भूषणमुज्ज्वलं मुनिजनैः सर्वैः सदा सेवितम् । दुराधिजदुःखवह्निशमने प्रावूटपयोदाधिकं, शीलं सर्वसुबैककारणमतः स्यात्कस्य नो संमतम् ? ॥४४॥ अपि चसीतया दुरपयादभीतया, पायके स्वतनुराहुतीकृता । पावकस्तु जलतां जगाम यत्तत्र शीलमहिमा विजृम्भितः ॥४५॥ अतो हे शील ! त्वं सर्वजगत्पूज्यं संस्तुत्यं धन्यमसि, तवाऽऽराधकोऽपि विचाराधनीयोऽस्ति, तवाचिन्त्यमहिमा चाऽस्तीति सदात्मशुभेष्टफलाकाक्षिभिरहर्निशं संसेव्यमानस्य ते यथार्थगुणवर्णने शेषोऽपि नो शक्तस्तन्येषां का कथा ? || ।। ३०७ ॥

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338