Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 310
________________ चन्द्रराजचरित्रम् - अष्टाविंशः परिच्छेदः स्तम्भो देहगृहस्य मूलाधारो वर्तते । स्नानविलेपनादिभिः सदा संस्कृतोऽपि स पूर्णे काले क्षणमात्रार्थमपि स्थातुं न शक्नोति । अत उक्तम् चन्द्रनृपदीक्षाग्रहणम् अमेध्यपूर्ण कृमिजालसंकुले, स्वभावदुर्गन्धिनि शौचवर्जिते । कलेवरे मूत्रपुरीषभाजने, रमन्ति मूढा विरमन्ति पण्डिताः ॥३०॥ ईदृगस्थिरकायकर्गलनावाऽयं भवसागरः कथं तीर्येत ? अनेन शरीरेणाऽस्माकं सांसारिकजन्तूनां मिलनमत्र जगति न जाने कतिपयथो जातम्, परं किमपि कुत्रापि लाभदायकमधुनापर्यन्तं फलं न लब्धम् । यथा- ग्रथिलायाः स्त्रियाः शीर्षस्थो घटोऽस्थिरस्तिष्ठति तथैवैतज्जगदप्यस्थिरं वर्तते । इतोऽन्यदत्र जगति पूर्वपुण्यप्रभावेण प्राणिनो विविधमुद्योगं कृत्वा मणिमाणिक्यधनधान्यराज्यस्त्रीपुत्रादींल्लभन्ते, परमेते सर्वेऽत्रैव तिष्ठन्ति, अयं जीवश्चाऽसहाय एव रिक्तहस्तः परभवमेति । एतेष्वेकमपि वस्तु तेन साकं कदापि नानुयाति । संसारस्येमां क्षणभङ्गुरामवस्थां विलोक्य मम मनस्तस्मादत्युदासीनमस्ति । अथाऽहमत्र संसारेऽस्थित्वा मोक्षदायि चारित्रं ग्रहीतुमिच्छामि | - यतः नो दुष्कर्मप्रयासो न कुयुवतिसुतस्वामिदुर्वाक्यदु:खम्, राजादौ न प्रणामोऽशनवसनधनस्थानचिन्ता न चैव । ज्ञानाप्तिर्लोकपूजा प्रशमसुखरतिः प्रेत्य मोक्षाद्यवाप्तिः, श्रामण्येऽमी गुणाः स्युस्तदिह सुमतयस्तत्र यत्नं कुरुध्वम्॥३१॥ अतस्तदर्थं यौष्माकीणाऽनुमतेः परमावश्यकताऽस्ति । मम भगवतो वचःसु पूर्णविश्वासो जातोऽस्ति, अतोऽहं तस्यैव शरणे || २६८ ||

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338