Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 301
________________ चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः नाऽदात् । चेद्रूपवती जातु तन्मधुरोक्तिस्नेहवशेन क्रीडनाय यदा याचते स्म, तदा तिलकमञ्जरी तां स्पष्टमाचष्ट, यदियं मम जनकेन मदर्थं प्रेषिता | त्वं त्वत्कृते स्वपितरं कथं न याचसे ? किमित्थंकरणे ते लज्जा जायते ? तिलकमञ्जर्या इदं वचो निशम्य बहुदुःखमिताऽपि रूपवती स्वमनोगाम्भीर्यादलात्परवस्तुग्रहणाशक्यत्वाच्चातिरोषं न कृतवत्यासीत्, यतो रोषात्कार्यहानि जानाना विज्ञा सा शान्तिमेवाऽशिश्रियत् । यतःनरस्याभरणं रूपं, रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं, ज्ञानस्याभरणं क्षमा તળા अपि चयस्य शान्तिमयं शस्त्रं, क्रोधाग्नेरुपशामकम् । नित्यमेव जयस्तस्य, शत्रूणामुदयः कुतः ? ॥१९॥ ततः कियति काले गते रूपवत्यापि तादृशपक्षिप्रेषणाय स्वपितुः पार्थे पत्रं प्रहितम् । ततो विचक्षणेन सचिवेनापि पत्रपठनमात्रेणैव स्वाङ्गजायाः सपत्नीदाहकारणं द्वितीयपक्षिमार्गणं विदितम् । तेन तत्क्षणमेव बहवो व्याधा वनपर्वतादिषु तत्तुल्यं पक्षिणमानेतुं प्रेषिताः, परं तादृक् शारिका तु क्वाऽपि न लब्धा । अतो मन्त्रिणा ध्यातम्-चेदहं तनयार्थ शारिकां न प्रेषयिष्यम, तर्हि सा मनोम्लानाऽभविष्यत्, अतस्तेन कोसीजातिकमेकं पक्षिणं शारिकातुल्यरूपं स्वर्णपिअरे कृत्वा पुत्रीपार्थे प्रेषितः । इयं कोस्यपि बाह्यरूपेण तया शारिकया कथञ्चिदपि न्यूना नाऽऽसीदिति तां || २८६||

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338