Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
चन्द्रनृपस्य प्राग्भवोदन्तः विलोक्य प्रमुदिता रूपवती तद्रक्षणाय सेवकं नियुज्य सर्वथा तल्लालनपालने लीना जाता । कयाचिद्दास्या विदितसमाचारा तिलकमञ्जरी सपत्न्याः सुखमसहमाना मनसि प्रौषाञ्बभूव । अन्यदोभे एकत्रैवाऽऽसीने निजं निजं खगं प्रशंसमाने आस्ताम्, तदा द्वेषदग्धाभ्यां ताभ्यां यः खगोऽतिमिष्टं भाषेत, स एव वरो ज्ञेय इति पणः कृतः । अथ वादितयोस्तयोस्तिलकमञ्जर्याः खगः पटुवाक्यत्वाद् बहुशो बहुविधं मधुरवचनमभाषिष्ट, रूपवत्यास्तु किञ्चित्सकृदपि नोवाच तेन तिलकमञ्जरी प्रमोदादुच्छलति स्म । रूपवती तु निजपक्षिण इमामवस्थां वीक्ष्य भृशं चिखिदे । तया चेतसि चिन्तितम् - नूनं मे विहङ्गो दर्शन एव मनोज्ञो विद्यते, किन्त्वस्मिन् गुणलेशोऽपि न वर्तते । एवं शारिकया कोसीपक्षिणि पराजिते तिलकमञ्जरी रूपवतीं सभर्त्सनं वक्तुं लग्ना, क्व मदीया शारिका कुत्र त्वदीयगुणमौषी कोसी ? एवंविधानां कोसीनां सहस्रमपि मम शारिकातुलनां नाऽञ्चति । तदा सुबोधा सुविचक्षणाऽपि रूपवती तिलकमञ्जर्या अभिमानपूर्णेनानेन वचनेन कोस्यै क्रुद्ध्वा तदुभयपक्षौ लुञ्चित्वा प्रास्यत् । अत उक्तमपि
1
संतापं तनुते भिनत्ति हृदयं सौहार्दमुच्छेदयत्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् कीर्तिं कृन्तति दुर्गतिं वितरति व्याहन्ति पुण्योदयं, दत्ते यः कुगतिं स हातुमुचितो रोषः सदोषः सताम् ॥२०॥ तदानीं कोसीरक्षकेण रूपवती बहुबोधिता, परं तत्फलं
|| २६० ||

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338