Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 303
________________ चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्राग्भवोदन्तः किमपि नाऽभूत् । षोडशयामावधि पक्षहीना दुःखं भुआना सा वराकी कोसी व्यपद्यत । ततः सैव कोसी पूर्वभवीयकस्यचित्पुण्यस्योदयेन वैताढ्यगिरौ गगनवल्लभनगरस्य पवनवेगाख्यस्य राज्ञः पत्न्या वेगवत्याः कुक्षेः पुत्रीरूपेणाऽजनि । अत्रभवे पित्रा तस्या वीरमतीति नाम दत्तम्, सा चाऽऽभानरेशेन वीरसेनेन परिणीता । तयाऽप्सरोभिः प्राप्ताऽनेकविद्याऽनुभावात्पत्यौ मृत | आभापुर्या राज्यं बुभुजे । रूपवत्याः परिचारिकया मृत्युकाले कोस्यै नमस्कारमन्त्रः श्रावितो मृतायां च तच्छरीरस्य समुचितव्यवस्था कृता । इतो रूपवती निजाऽकर्तव्यस्य कृतेऽनुतापं कर्तुं लग्ना । तिलकमञ्जरी तु पूर्वत एव महामिथ्यात्वग्रस्ता कुटिलाशया चाऽऽसीत्, अतः कोसीमरणानन्तरं तस्या भाषणाऽवसरः पूर्वतोऽप्यधिकं समायातः । तयाऽमूं घटनामवलम्ब्य जिनमतं निन्दन्त्या रूपवत्युक्ता तव जिनमतं मया सम्यग् दृष्टम् । तत्राऽऽस्येन तु जना दयां दयां रटन्ति, परमेवं निर्दयकर्म क्रियते । हन्त ! वराकीमीदृशीं निरपराधिनीं कोसीं मारयन्त्यास्ते मनसि मनागपि दया कथं नाऽऽगता ? इत्थमकार्यं कर्तुं ते करः कथमुदतिष्ठत् ? अहं तु भ्रमादप्येवंविधस्य निरागसो जीवस्य हिंसां कदापि नैव करोमि । सपत्न्या एनेन वचसा रूपवती बहु चिखिदे, सहैवाऽनया वार्तया तयोर्धार्मिकमतभेदोऽधिकं ववृधे । तदा शूरसेनेन प्रबोधितयोरपि तयोर्वह्नौ घृतप्रक्षेपेणेव द्वेषानल एधमान एवाऽऽसीदतस्ते कथमपि न शेमतुः । यतः मृद्घटवत्सुखभेद्यो, दुःसन्धानश्च दुर्जनो भवति । ।। २६१ ।।

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338