Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः उक्तमपिआयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं, वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्वैस्तरम् । आरोग्यं विगतान्तरं त्रिजगतः श्लाध्यत्वमल्पेतरं, संसाराम्बुनिधिं करोति सुतरं चेतः कृपासकुलम् ॥२३॥
तेन कोसीरक्षकेण पक्षिणं प्रति केवलं दयामात्रमेव दर्शितम्, परन्तु तस्यापि शुभफलं प्राप्तिं विना नाऽस्थात् । तस्याः साध्व्या उपाश्रयपार्थवर्तिनी या सुन्दरीनाम्नी श्राविकाऽऽसीत्, यया च साध्व्याः कण्ठतः पाशो मोचितः, सैव मृत्योः पश्चाद् भवतो राज्ञी गुणावली बभूव | राजपुत्री तिलकमञ्जरी या मिथ्यात्विन्यासीत्, सा मृत्वा प्रेमलालच्छी जाता | साध्व्या मृत्यौ जाते सा कुष्ठी कनकध्वजकुमारोऽभूत् । अज्ञानिनः प्राणिनः कर्मणां सदसद्गतिं न विदन्ति, अतस्तेषामन्ते कीदृशः परिणामो भवति, तत्पश्यन्तु । सा शारिकाऽत्र भवे कपिलानाम्नी धात्री बभूव, तया पूर्वभवेऽपि द्वयोः सपत्न्योः कलहः कारितः, अत्र भवेऽपि च तया कपिलया तदेव कार्यं कृतम् । राजकुमारः शूरसेनो यस्तिलकमञ्जर्या रूपवत्याश्च पतिरासीत, अत्र जन्मनि स एव शिवकुमारनामा नटोऽभूत् । पूर्वभवे रूपवत्या या दास्यासीत्, कोस्यै च चतुर्दशपूर्वसारभूतो महाप्रभावयुतो नमस्कारमन्त्रः श्रावितस्तत्प्रभावेण साऽत्र भवे नटपुत्री शिवमाला, शारिकारक्षकश्चात्र भवे हिंसकमन्त्री जातः । इत्थं सर्वेषां पूर्वभवमुक्त्वा श्रीमुनिसुव्रतस्वामिना व्याहृतम्हे राजन् ! कर्मप्रवाहो यत्र दिशि प्रवहति, तत्र दिशि प्रवहन्ने
|| २६३ ।।

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338