Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्राग्भवोदन्तः सुरसुन्दर्यैकया पार्श्ववर्तिन्याऽन्तेवासिन्या श्राविकया तत्रागत्य तां साध्वीं तथा विलोक्य पाशतो विमोच्य यथोचितोपचारेण सा सचेतनीकृता । पश्चाच्चैतन्यमागता साऽपि समतासद्म प्राप्य निरतिचारं चारित्रपालनं कर्तुं लग्ना । इत्थमनेन महादुष्कर्मणा राजभुवा निबिडमेकं महद् भवभ्रमणकारणं कर्म बद्धम् । राजपुत्रीसचिवपुत्र्योर्निरन्तरं जैनं शैवं च मतमवलम्ब्य विवादः प्रवर्तित आसीत् । ते नैजं नैजं धर्मं श्रेष्ठं मत्वा तदाऽऽचारं पालयन्त्यौ परधर्मे मनागपि नाऽश्रद्दधताम् । धार्मिकमतभेदेऽपि तयोः सख्ये स्तोकमप्यभावो यथा न भवेत्तथोभे अन्यान्यसर्वविषयेषु पूर्ववदेवैकमत्येन तिष्ठतः स्म । इत्थं सुखेन तयोः काले गच्छति वैराटदेशाधिपेन जितशत्रुनृपेण निजपुत्रं शूरसेनं विवाहयितुं राजपुत्र्यास्तिलकमञ्जर्या मार्गणाय सचिवो मदनभ्रमनृपसविधे प्रहितः। राज्ञेऽपि स सम्बन्धोऽरोचत, अतस्तेनाऽऽहूता निजतनया तद्विषये पृष्टा । तयोक्तम्-पूज्यतात ! ममाऽऽली रूपवती चेत्तं वरमनुमोदेत, तर्ह्यावां तेनैकेन समं परिणयं कुर्वीवहि, यत आवाभ्यामेकेनैव वरेण पूर्वत एव परिणयप्रतिज्ञा कृताऽस्ति । एतदाकर्ण्य तिलकापुरीशेनाऽरमेवाकारितायाऽमात्याय निखिलं समाचारं निवेद्योक्तम्यदि भवदात्मजामुं वरं वृणुयात्तदोभयोः पाणिपीडनं सहैव भवेत् । धीसखेन रूपवत्या अनुमतिमुपेत्य तदर्थं सहर्षं सम्मतिर्ददे । राज्ञा मदनभ्रमेण तदैव वैराटमहिपस्य मन्त्रिणमाकार्य गदितम्राजकुमारशूरसेनेन सहाऽहं निजराजकुमार्याः करपीडनं समोदं स्वीकरोमि । सहैव चाऽस्माभिरेतदपि स्थिरीकृतम्, यद्धीसखसुतोद्वाहोऽपि तेनैव सह कारयितव्यः । सचिवोऽप्यमुमुदन्तं
|| २८६ ||

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338