Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 295
________________ चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः । स्फुरद्दीपश्चन्द्रो विरतियनितासङ्गमुदितः, सुखं शान्तः शेते मुनिरतनुभूतिर्नृप इय चन्द्रनृपस्य प्राग्भवोदन्तः ॥१५॥ पुनस्ता गृहीत्वापि करिष्यन्ति किम् ? ताभिस्तु गृहस्य मणिमाणिक्यादि वस्तु त्यक्त्वा सुवैराग्येण दीक्षा गृहीता । ततः सद्व्रतराजिविराजितासु सत्कर्मलीनासु तासु चौर्यसन्देहोऽप्यश्रेयस्करोऽस्ति, तास्तव कुयोगितापसवद्यत्र तत्र न भ्रमन्ति । उपशमाऽलङ्कृतानां तासामग्रेऽस्य कुत्सिताभरणस्य का गणना विद्यते ? एतादृक्षाणां महासतीनां वार्तां मत्समः पामरो जनः किमवगच्छेत् ? या धनसंपत्सु दृष्टिक्षेपमपि नो कुर्वते, परिमार्जितायामेव धरायां पादौ निदधति, तासु स्तेयध्येयस्ते शोभां नाऽऽधत्ते । तास्तु खाद्यपेयानपि पदार्थान्न संगृह्णते, याचितानेवाऽदन्ति । अदत्तवस्तु करेण स्पृशन्त्यपि नो, इत्थंभूतासु सुशीलासु तासु कर्णाऽवंतसचौर्यं त्रिकालेऽपि न घटतेऽतो मम तु त्वदुक्तौ विश्वासो न जायते । तदा तयाऽभाणि - स्वसः ! त्वमियतीं वार्तां कथं कथयसि ? करकङ्कणायाऽऽदर्शेन किम् ? चल, आवां तदुपाश्रयं गच्छावः, चेत्तदञ्चलतस्ते कर्णभूषां निःसारयेयम्, तदा त्वया मद्वचोविश्वासो विधेयोऽन्यथाऽहं सहस्रशो मिथ्याभाषिणी स्याम्। रूपवत्या स्वीकृतेऽस्मिन् वृत्तान्ते द्वे उपाश्रयं गते तदा ताः साध्व्यो भोजनपात्रादिप्रगुणनप्रसिता आसन्निति रूपवत्या कृतवन्दनया तयाऽऽर्यया तस्यै धर्मलाभं वितीर्योचे - स्वसारौ ! क्षणं बहिस्तिष्ठताम्, अधुनाऽस्माकं गोचरी कर्तव्याऽस्ति, अद्य तदानयने विलम्बो || २८३ ||

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338