Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः चन्द्रनृपस्य प्रागभवोदन्तः तत्राऽत्यवशिष्टं कार्य वर्तते । चेत्तव तदाऽऽदानेच्छा, सुविहिते द्वे अपि ग्राह्ये ! अहं किं दानाद् विमुखाऽस्मि ? तयोक्तम्-अहमेवं हास्यं कदापि न कुर्याम, येन परिणामे कलहो भवेत, मया ते कर्णाऽवतंसो न गृहीतः । स तु यदा त्वं हविरानेतुं गृहं गता, तदा तया साध्व्या गृहीतः, मयाऽऽदानकाले सा स्वचक्षुामीक्षिता परं तस्याः किञ्चित् कथनेन ते भव्यं न लगिष्यति, ततो मया मौनावलम्बनमेव युक्तं ज्ञातम् । त्वया त्वागमनेन सहैव मय्येव चौर्यमारोपितम् । मया न ते श्रवणाऽवतंसो नीत इति सशपथं कथयामीति मयि ते सन्देहमात्रोऽपि न कार्यः । तदा रूपवत्या जल्पितम्-वयस्ये ! त्वया कर्णपूरं न नीतं तत्तु तथ्यम, परं त्वं व्यर्थं तासु साध्वीषु कथं चौर्यमारोपयसि ? मुखादेवंविधवा
निःसारणाऽपेक्षया तु मूकतैव श्रेयसी वर्तते । अकारणं ताभ्यो द्वेषयन्ती त्वं कथं ताः कलङ्कयसि ? | या अदत्तमेकं तृणमात्रमपि नाऽऽददते, ता मणिमाणिक्यरत्नादिसुजटितं कर्णाभरणं कथमपहरेयुः ? | यतःक्षितितलशयनं या प्रान्तभैक्षाशनं या, सहजपरिभयो या नीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति
॥१४॥ किञ्चमहीशय्या शय्या विपुलमुपथानं भुजलता,
।। २८२ ।।

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338