Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
चन्द्रनृपस्य प्रागभवोदन्तः
यतःसंगतिर्यादृशी तादृक्, ख्यातिमायाति वस्तुनः । रजनियोत्स्नया ज्योत्स्नी, तमसा च तमस्विनी ॥१०॥
__ अतो नवतत्त्वादिस्वरूपज्ञा सा जिनपूजादिश्रेयःकार्येषु लीनतयाऽवर्तत । साधुसाध्वीनामाहारदानानन्तरं भक्षणस्य तु तया संकल्प इव कृतो भवेत् । पूर्वमवसंयोगादेकदा नृपसचिवसुतयोर्मिलनमभवत्, तेन तयोस्तथा मिथः प्रेम प्रसृतम्, यथैकाऽन्यया मिलित्वाऽवर्ततेति कदाचिद् विश्लिष्टयोरुभयोः क्षणमपि युगवत प्रत्यैयतेव । एकदा द्वाभ्यां विचारितम्-आवयोः पूर्णेऽपि प्रेम्णि पुनर्यद्यावां भिन्नभर्तृके भवेव, तदाऽत्र सौहार्दै बाधा पतिष्यति, तत एकेनैव वरेणाऽऽवयोः परिणयो विधातव्यः एवं कृतेऽविच्छिन्ना प्रियता स्थास्यति । अनुकूलविचारविकसिताभ्यां ताभ्यामित्थमेव करणं स्थिरीकृतम् । परं यदैनयोः प्रेम प्रादुरभूत, तदा राजपुत्र्या मिथ्यात्वधर्मश्रद्धालुतां जैनधर्मद्वेषतां चाऽज्ञातवत्याः सचिवसुतायाः क्रमशो विदितायामपि तस्यां वार्तायां, सा चतुरस्वभावत्वात् पार्थिवपुत्रीं तद्विषये किञ्चिद्वक्तुमुचितं नाऽबोधि । पुनस्तया ध्यातम्यदीदृश्या ग.क्तयाऽऽवयोर्मिष्टप्रीतौ कटुताऽऽपतिष्यतीतीयं वार्ता रसनाग्रेऽपि नो कार्या | अमात्याऽत्मजासनीडे नित्यमाहारार्थमागतानां साध्वीनां भक्त्या वन्दनम्, प्रेम्णा तासां भिक्षादिदानम्, गमनसमये द्वारं यावदनुगमनमित्यादि कार्यमभव्यं मन्यमाना नृपात्मजा तदर्थमन्तरदन्दह्यत । एकदाऽमात्यात्मजां निजासन्नमुपवेश्य तत्पुरः साध्वीनां निन्दां कुर्वत्या तयोक्तम्-प्रियभगिनि!
|| २७८ ।।

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338