Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
चन्द्रराजचरित्रम् - सप्तविंशः परिच्छेदः
चन्द्रनृपस्य प्रागभवोदन्तः
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य
सप्तविंशतितमपरिच्छेदे चन्द्रनृपस्य प्राग्भवोदन्तःअथ राजा चन्द्रः शिशुयुग्ममङ्के निधाय तबालक्रीडां वीक्ष्य प्रमुदितोऽभूत् । राजकुमारावपि मानससरोवरतटे हंसयुगलमिव तत्क्रोडे क्रीडन्तौ तच्छोमां वर्धयामासतुः । शनैश्शनैः प्रवर्धिष्णू तौ हस्त्यश्वारूढौ परितो बभ्रमतुः । जननाथेन चन्द्रेण तच्छिक्षार्थमपि तथा समुचितः प्रबन्धः कृतो, यथा तौ क्रीडाकूर्दनादिभिः सार्द्धमेव राजोचितविद्याकलादिषु पारदृश्वत्त्वमियाताम् | इतो भूजानेश्चन्द्रस्य राज्यं प्रयासं विनैव प्रतिदिनं प्रैधते स्म । भारतीयत्रिखण्डे तच्छासनं प्रववृते, तदैतादृशः कोऽपि क्षितीशो नाऽऽसीत्, यस्तदने शिरो न नामयेत् । तथानेके क्षितिपास्तु स्वयं तत्प्रभावप्रेरिता इव तत्पर्षदमेत्य सोपायनं तदधीनतामुररीचक्रुः, केऽपि तदादेशमुल्लययितुं साहसिका नो बभूवुः । विमलापुर्याः कीर्तिकीर्तनपरस्तदुपकारस्मारकः कृतज्ञशिरोमणिः सोऽचिरमेव स्वयशोराशिमिवोज्ज्वलं बहूनि जिनचैत्यानि निर्माप्य सुमुनिसमक्षे चाऽनेकनूतनजिनबिम्बानि विधाप्य तत्प्रतिष्ठामचीकरत् । पुनस्तदितराण्यपि तेनानेकश्रेयांसि कार्याणि कृतानि । अन्यदा तदीयकुसुमाकराऽभिधोद्याने श्रीमुनिसुव्रतस्वामिसमवसरणसमाचारसमर्पकायाऽऽरामिकाय पर्याप्तं पारितोषिक वितीर्य चतुरङ्गचमूचङ्गितः सपरिकरश्चन्द्रो महाडम्बरेण भगवन्तं वन्दितुं
|| २७१ ।।

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338