Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
चन्द्रराजचरित्रम् - पञ्चविंशः परिच्छेदः
|
I
विमलापुरीतश्चन्द्रराजस्य प्रस्थानम् जाताऽस्ति । इयमद्याऽवध्यस्माभी रक्षिता, परमद्य सर्वोत्कृष्टकन्याधनं सहर्षेण भवत्करे समर्पयामि । अतो भवतेयं सुरक्षणीया, अस्याः सम्मानवर्धनं भवद्धस्ते विद्यते । इयमिदानीमनभिज्ञाऽस्ति, एनया कदापि गृहाद् बहिश्चरणमपि न रक्षितम्, पित्रोर्लाल्यत्वाल्लालनपालनयोरेवैधिताऽस्ति, अतोऽस्याश्चेच्च्युतिरपि भवेत्तर्हि क्षन्तव्या भवता । अस्या गमनमनिच्छतापि मया भवदनुगमनादेनां रोद्धुं कथं शक्यते ? । भवता स्वराज्यस्य समुचितं प्रबन्धं कृत्वाऽरमेवागन्तव्यम्, यतोऽत्र यत्किंचिन्मामकमस्ति तदपि सर्वं प्रान्ते भावत्कमेव भविष्यति । ततस्ताभ्यां पुत्रीं प्रस्थापयद्भ्यां सा कथिता - अयि प्रियवत्से ! त्वं खशुरालयं लब्ध्वा जनयित्रोरास्यमुज्ज्वलयेथाः । स्वसपत्नीमग्रजां बुद्ध्वा सम्मानयेः । तव श्वशुरयोरभावात्स्वामिनमेव सर्वस्वं मत्वा सदा सोऽनुरञ्जनीयः । कदाचिदनवधानतयाऽपि यत्तदर्थं कलिर्नैव कार्यः ।
यथोक्तम्
शुश्रूषस्य गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने, भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भय दक्षिणा परिजने भोग्येष्यनुत्सेकिनी, यान्त्येवं गृहिणीपदं युवतयो यामाः कुलस्याधयः
॥८८॥ तव चातुर्यं जानन्नप्यहं स्वकर्तव्यं ज्ञात्वा त्वां ज्ञापयितुमिच्छामि, यन्मर्मभिद्यापद्यपि देवगुरुधर्मप्रमादो न विधेयः । एषु विषयेषु स्तोकमप्यौदास्यं न दर्शनीयम्, दानपुण्यादिसम्बन्धे तवाऽधिककथनस्यावश्यकतैव नाऽस्ति तत्तु त्वदाह्निकं कर्म वर्तते । पुनरेतदपि स्मरणीयं यत्प्राणिमात्रायापि कदापि कष्टं
/
1
|| २५८ ||

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338