Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
चन्द्रराजचरित्रम् - षड्विंशः परिच्छेदः
प्रिय ! अनाप्तकुक्कुटत्वे सति भवतः सिद्धाचलतीर्थयात्रालब्धिर्भवाऽब्धिनिस्तारश्च कथं भवेत् ? अतो ममाऽपकारोऽप्युपकारतयैव बोद्धव्यः । यतः सज्जनाः सदेत्थमेव विदधति, ते परकीयदोषाननादाय तदीयगुणानेवाऽऽददते । अहं निजजाड्यात् वश्रूवचःस्वागता ततो मे तत्फलं भोक्तव्यमेवाऽभूत् । प्राणनाथ ! भवदनुपस्थितावेकस्मिन्नपि वासरे ममाऽक्ष्णोरश्रु न शुष्कम् । अहं तु दैवमेतदेव प्रार्थयामि, यन्मे कस्मिंश्चिदपि भवे भवद्विमातृसदृशीं वश्रूं न देयात् । तया मे यो दण्डो दत्तस्तमहं यावज्जीवं विस्मर्तुं न शक्नोमि । यावद् भवान् कुक्कुटरूपेणाऽपि मम समक्षेऽस्थात्, तावन्मे कथञ्चित्संतुष्टिरतिष्ठत् परं यदा शिवमालया नट्या समं भवान् ययिवान्, ततःप्रभृति मदीयवासराणि यथा व्यतीयुः, तत्केवलं परमात्मैव वेद । मम जीवनं पशुपक्षिभ्योऽप्यतिदुःखमयं जातम्, पुनर्यद्दिनादारभ्य भवतो मनुष्यत्वप्राप्तिर्जाता तदारभ्याऽहमपि मनुष्य इवाऽभूवम् । एतत्सर्वं निश्छद्द्महृदयेन कथयामि, एतन्नावगन्तव्यं, यदियं मदग्रे निजमहत्त्वमुच्चैः कर्तुमेवं ब्रूते । तदुक्ति निशम्य तां हृदयेनाऽऽश्लिष्योर्वीपेण चन्द्रेणोक्तम्- प्रिये ! त्वयैतद्वक्तुं न युज्यते, यतस्त्वां सत्यस्नेहवतीं प्राणेश्वरीं वेद्मि । अतस्तव सतीत्वादेव त्वरितं विमलापुरीतोऽत्राहमागतोऽस्मि, अन्यथा मदागमनमप्यसंभवमासीत् । अथ त्वं मे साम्राज्यराज्ञ्यसि त्वं यथारुचि गृहकार्यभारसारप्रबन्धं कुरु, सस्नेहेन निजसपत्नीभ्यः कार्यं लाहि । अहं त्वेतत्सर्वं त्वयि न्यस्य स्वस्थंमन्यो जातोऽस्मि । मम त्वधुनाऽदनपानयो राज्यकर्मदर्शनमात्रस्य चैवातीव चिन्ता वर्तते, भर्तुर्महत्त्वप्रदमदो वचो निशम्य गुणावली भृशं जहर्ष । तयोर्यदैतादृश्यो
|| २६८ ।।
1
चन्द्रशीलपरीक्षा

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338