Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते
[अ० २, सू० - ३३८. ]
नभभमससलगाः | टैरिति एकादशभिर्यतिरिति । नगणोभगणद्वयं लघुगुरू च ‘1।1. 5।1. 5।1. ऽऽऽ. ।।5. 115. 15. ' इतीदृशैरक्षरैः कृताः पादा यस्य एकादशभिश्च यतिर्यत्र तत् मुद्रानामकं कृति जातिच्छन्द इत्यर्थः । उदाहरति- यथाअयमरण्येति । हे सखे ! अयं मधुः वसन्तः अरण्यमहीषु वनभूमिषु अपि चूतास्वादकषायित कोकिलाकलकलच्छलतः चूतास्वादेन आम्रमञ्जरी रसानुभवेन कषायितायाः रक्ताया कोकिलायाः पिक्या : कलकलच्छलतः अव्यक्तमधुरकोलाहल व्याजेन इह संसारे अस्खलिताम् अप्रतिवद्धाम् आज्ञां मदनस्य निदेशं चिरं बहुकालं वर्तयन् स्थापयन् कुपितमानवतीकलहानाम् कुपितानां प्रियं प्रति कृतकोपानाम् ( अतएव ) मानवतीनाम् - मानिनीनां स्त्रीणां कलहस्य विरोधस्य ( प्रियं प्रति) अन्तकरः नाशकः पुरतः अग्रेमकरकेतु महीपतिमुद्रा व्यापरणं कामनृपशासनप्रवृत्ति - तनुते करोति । वसन्तर्तुः वनेष्वपि ( किमुत सतत भोगपरायणेषु नगरेषु ) कोकिलालापच्छलेत कामाज्ञां दुर्वारां सूचयन् मानिनीनां मानं भञ्जयन् राज्ञो मदनस्य शासनहारक इव प्रतिभातीति भावः । अ [1] य [1] म [1] र [5] ण्य [1] म [1] ही [s] ष्व [1] पि [1] चू [s] ता [s]; स्वा [s] द [1] क [1] षा [s] यि [1] त [1] को [s] कि [1] ला [5], इति एकादशभिर्यंत्यालक्षणसमन्वयः । अस्य नामान्तरमाह - उज्ज्वलमित्यन्ये इति । अन्ये इदमेव उज्ज्वलनाम्ना व्यवहरन्तीत्यर्थः ॥ अ० २, सू० ३३७।१ ।।
२८६
यमौ नौ तो गौ शोभा चछेः ॥३३८ ||
यमननततगगाः । चछैरिति षड्भिः सप्तभिश्च यतिः यथा- गता लाक्षारागद्युतिरघरदलात्पत्रवल्ली विलुप्ता कपोले पर्यस्तं तिलकमलिकतो लम्बितः केशपाश: । च्युतः कर्णोत्तंसः करमणिबलयं त्रस्तमसस्तथापि, प्रियेण प्रत्यग्रः प्रथयति महतीं संगमो हन्त शोभाम् ।। ३३८.१ ।।
पञ्चमं प्रकारमाह- यमौ नौ तौ गौ शोभा चछेरिति । विवृणोतियमननततगगाः । चछैरिति षड्भिः सप्तभिश्च यतिरिति । यगणमगणी; नगणद्वयं तगणद्वयं गुरूच ' Iss. sss. 111. 111. SSI SSI. SS. ' इतीदृशैरक्षरैः कृताः पादा यस्य षड्भिः समभिश्च यतिर्यत्र तत् शोभानामकं कृतिजातिच्छन्द

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460