Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 385
________________ सवृत्तिच्छन्दोऽनुशासनप्रद्योत [अ०२, सू० - ३८८.] यथोत्तरमेक करवृद्धा अर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः ||३८|| ३४० चण्डवष्टेरूर्ध्वमेकं करगणवृद्धाः क्रमेणार्णादयो दण्डकाः । तत्र नगणाभ्यां . परंरष्टभी रगणैरर्णः । यथा - अविरलगुरुशाखिनोऽरण्यभागान् समुत्तुङ्गशृङ्गाबलशालिनः सर्व भूमीभृतो, विपुलतरतरंगसंसंगिनी: कूलिनीरुच्छ्रितानेकसौधान् पुरग्रामदेशानपि । स्थगयति तमसि प्रपन्ने सपत्नत्वमुन्मुक्तषं र्यस्य पाथो निघेमंक्षु रज्यद्वपुः कुपित इव तदर्णस: प्रोद्ययौ तस्य संहारकारी समुद्यत्करोऽयं निशाबलभः ॥ ३८८, १॥ नवभिरर्णवः । यथा- प्रसृत निबिडमारुतान्दोलिताश्वत्थसंशीर्णपर्णौघविस्फारवातोलिकापूर्यमाणाम्बरे, घनवनदवदह्यमानासिलकरशाहूं लपोतो.टोनादसंत्रस्तमातङ्गयूथाकुले । दिनकरकरतप्तकोलावली श्रीयमाणार्द्रतल्ले लस• लोकलोलवा चालामाद्यन्महा-, र्णवपयसि ननु प्रिय ग्रीष्मकालेऽधुना मा स्म गामानय त्वं हि पीनस्तनाश्ले षसोख्यानि मे ॥ ३८८.२ ।। दशभिर्व्यालः । यथा - चिरवहदरघट्टसंपूर्यमाणोच्छलत्सारिणीतोयधारामिरामं सबैकान्तकान्तप्रसर्पलता, बहलिततरुगुल्मकेलीगृहं ये पुरोद्यानमुद्दामलीला जुषः स्त्रीसखाश्चाह चेरुश्चुलुक्येश्वर। तृषितकर टियूथ मल्लूक संदोहकोलव्रजव्याकुलाश्यान कल्लोलिनीवारि दुर्वारसूर्यद्युति, व्यतिकर विधुरीकृतव्यालiosमानामुद्दण्डकान्तारमीयुस्त्वदीयद्विषस्तेऽधुना ॥ ३८८.३ ।। एकादशभिजीमूतः । यथा- जिनपतिपदपङ्कजस्पर्शपुष्पीकृताशेषशृङ्गः पुरस्तादयं तत्तदाच संप निवानं भुवो भूषणं, प्रतिविपिननिकुञ्जकूजत्पिकीपश्वमोच्चारसंवगतस्वर्ग सीमन्तिनीवर्गगोतिप्रपञ्चाभिरामोऽन्वहम् । कुरुबकसहकारकारस्कराशोक जम्बूकदम्बेगुवीवेणुकान्तारम ला प्रतिच्छन्नमार्तण्डचण्डातपः, प्रतिटविनिविष्टजीमूतसंदोहनिर्मुच्यमानामृतासारपूर्णोद्वहनिर्भरः पश्य दिष्टयोज्जयन्तो गिरिः ॥ ३८८४ ॥ द्वादशभिलीलाकरः । यथा - घनपरिमलसारकर्पूरपानोयतिम्यद्दुकूलं कुकूलधियं पद्मिनीपलवस्त्रस्तरः खादिराङ्गारविस्फूजितं, तुहिन किरणचन्द्रिका हन्त हालाहलत्वं नवं चन्दनं तप्तलोहोपमां वेणुवीणा निनादोऽपि कर्णज्वरत्वं

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460