________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योत [अ०२, सू० - ३८८.]
यथोत्तरमेक करवृद्धा अर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः ||३८||
३४०
चण्डवष्टेरूर्ध्वमेकं करगणवृद्धाः क्रमेणार्णादयो दण्डकाः । तत्र नगणाभ्यां . परंरष्टभी रगणैरर्णः । यथा - अविरलगुरुशाखिनोऽरण्यभागान् समुत्तुङ्गशृङ्गाबलशालिनः सर्व भूमीभृतो, विपुलतरतरंगसंसंगिनी: कूलिनीरुच्छ्रितानेकसौधान् पुरग्रामदेशानपि । स्थगयति तमसि प्रपन्ने सपत्नत्वमुन्मुक्तषं र्यस्य पाथो निघेमंक्षु रज्यद्वपुः कुपित इव तदर्णस: प्रोद्ययौ तस्य संहारकारी समुद्यत्करोऽयं निशाबलभः ॥ ३८८, १॥
नवभिरर्णवः । यथा- प्रसृत निबिडमारुतान्दोलिताश्वत्थसंशीर्णपर्णौघविस्फारवातोलिकापूर्यमाणाम्बरे, घनवनदवदह्यमानासिलकरशाहूं लपोतो.टोनादसंत्रस्तमातङ्गयूथाकुले । दिनकरकरतप्तकोलावली श्रीयमाणार्द्रतल्ले लस• लोकलोलवा चालामाद्यन्महा-, र्णवपयसि ननु प्रिय ग्रीष्मकालेऽधुना मा स्म गामानय त्वं हि पीनस्तनाश्ले षसोख्यानि मे ॥ ३८८.२ ।।
दशभिर्व्यालः । यथा - चिरवहदरघट्टसंपूर्यमाणोच्छलत्सारिणीतोयधारामिरामं सबैकान्तकान्तप्रसर्पलता, बहलिततरुगुल्मकेलीगृहं ये पुरोद्यानमुद्दामलीला जुषः स्त्रीसखाश्चाह चेरुश्चुलुक्येश्वर। तृषितकर टियूथ मल्लूक संदोहकोलव्रजव्याकुलाश्यान कल्लोलिनीवारि दुर्वारसूर्यद्युति, व्यतिकर विधुरीकृतव्यालiosमानामुद्दण्डकान्तारमीयुस्त्वदीयद्विषस्तेऽधुना ॥ ३८८.३ ।।
एकादशभिजीमूतः । यथा- जिनपतिपदपङ्कजस्पर्शपुष्पीकृताशेषशृङ्गः पुरस्तादयं तत्तदाच संप निवानं भुवो भूषणं, प्रतिविपिननिकुञ्जकूजत्पिकीपश्वमोच्चारसंवगतस्वर्ग सीमन्तिनीवर्गगोतिप्रपञ्चाभिरामोऽन्वहम् । कुरुबकसहकारकारस्कराशोक जम्बूकदम्बेगुवीवेणुकान्तारम ला प्रतिच्छन्नमार्तण्डचण्डातपः, प्रतिटविनिविष्टजीमूतसंदोहनिर्मुच्यमानामृतासारपूर्णोद्वहनिर्भरः पश्य दिष्टयोज्जयन्तो गिरिः ॥ ३८८४ ॥
द्वादशभिलीलाकरः । यथा - घनपरिमलसारकर्पूरपानोयतिम्यद्दुकूलं कुकूलधियं पद्मिनीपलवस्त्रस्तरः खादिराङ्गारविस्फूजितं, तुहिन किरणचन्द्रिका हन्त हालाहलत्वं नवं चन्दनं तप्तलोहोपमां वेणुवीणा निनादोऽपि कर्णज्वरत्वं