Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-४०१ ] ल [1]त[1] [1]स्त[1] न [1] में [1] ड [1] ल [1] गा [1] ढ [1] नि [1] पी [1] ड [0] न [1] कं [1] ट [1] कि [1] ता. [1] ङ्गः [1] इति लक्षणसमन्वयः । पूर्ववत् एकै कगणवृद्धिमतिदिशति- एवमेकैकभगणवृद्धयाऽन्यदप्युदाहार्यमिति । अन्तिम गुरुद्वयात्पूर्वमेकैकं भगणं वर्घयि त्वा यावदेकोन सहस्राक्षरपादं भुजङ्गविलास दण्डका उदाहार्या इतिभावः । अ० २, सू० ४००।१।।
नाभ्यां पञ्चमात्रैरुत्कलिका ॥४०१।। द्वाम्यां नगणाभ्यां परैर्यथेष्टं पञ्चमात्रैर्गणरुत्कलिका नाम । यथा- स्मितबकुल शिरीगकङ्कल्लिकको नय्यप्रसूनावलीपरिमलविलोलरोलम्व- रोलाकुलीकृताखिलचालीलावनो, मदुमलयसमीर- शैलूषशिक्षाक्रमानुगुणविविधाङ्गहारप्रयोगप्रपञ्चप्रवल्गलतानर्तकीरम्यरङ्गावनिः ! अभिनवसहकारकोरकास्वादमाद्यत्- पिकयुवतिपञ्चमोच्चारमन्त्रास्त्रसाधितविषममानिनीमानदुर्गः समन्तादयं, कमिव सपदि संततोत्कलिकमिह नो विधत्ते जनं हेलया निजिताशेषलोकस्य देवस्य कामस्य निर्याजबन्धुर्मधुः ॥४०१.१॥ एवमेककपञ्चमात्रवृद्धचान्यदप्युदाहाय॑म् ।।४०१:१॥ दण्डकप्रकरणम् । :वर्णगणात्मकाद् दण्डकानुक्त्वा वर्णमालोभयगणसंयुक्तान् दण्डकान् वर्णयति- नाभ्यां पञ्चमात्रैरुत्कलिकेति । विवृणोति- द्वाभ्यां नगणाभ्यां परैर्यथेष्टं पञ्चमात्रगणरुत्कलिकानामेति । आदौ नगणद्वयं विन्यस्य ततः परं यथेष्टं पञ्चमात्रगणः त्रिवर्णतः पञ्चवर्णात्मकान्तः, न्यस्तः चेत् स उत्कलिकानामकोदण्डक इत्यर्थः । तत्र तगणद्वयं द्वादश पञ्चमात्र गणा इत्येवं रूपं दण्ड कमुदाहरति- यथा- स्मितबकुलेति । अयम् अचिर प्रवृत्तः हेलया अनायामेन निजिताशेषलोकस्य विजितसमस्त भुवनस्य : कामस्य देवस्य कामदेवस्य निर्व्याजबन्धुः अकपटमुहृत्- मधुः वसन्तः इह अस्मिन् समये समन्तात् सर्वतः कमिवजनं सपदि शीघ्र सन्ततोत्कलिकम् विस्तृतीत्सुक्यम् नो विधत्ते अपितु सर्वं जनं विधत्त एवः। मधुमेव विशिनष्टि त्रिभिः पादः- स्मितबकुलशिरीषकङ्कल्लिककोलनव्यप्रसूनावलीपरिमल विलोल- रोलम्बरोलाकुलीकृताखिल चारुलीलावनः स्मितानां विक

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460