Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
[अ० २, सू०-३९२.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
३५५ विहायभिक्षु वेषेण पर्वतगुहादिषु निलीय तिष्ठन्तीति भावः। वि [1] वि [1] ध [1] म [i] णि [1] मे [s] ख [i] ला [5] श्रे [s] णि [1] वि [s] श्रा [5] णि [1] त [s] श्री [s] णि [I] हि [s] त्वा [s] पु [1] रा [s] ण्या [s] शु [1] चा [s] न्तः [s] पु [I] रा [s] ण्यु [s] च [1] कै: [s] इति लक्षणसमन्वयः। लघुपञ्चक त्परतो यथेष्ष्ट रगणन्यासस्यैकं प्रभेदमुक्त्वा प्रमेदान्तराणामूहनायातिदिशति- एवमेकैकरगणवद्धयाऽप्युदाहार्या इति । एकैकं रगणं वर्धयित्वा विन्यस्तपादा अन्येऽप्येवमेवोदाहरणीयाश्चण्डकालनामानो दण्डका इति भावः ॥ अ० २, सू० ३६१।१॥
याः सिंहविक्रान्तः ॥३९२॥ लो: परे यथेष्टं यगणा यत्र स सिंहविक्रान्तः । यथा- तरुणतरणितेजः प्रतप्तां वराहा इवारण्यभागेषु मुस्ताक्षति पल्वलान्ते, विदधति किल केचित्तथान्ये महाभूभृतां कन्दराः कौशिकौघा इवाभिश्रयन्ते । विपिनगहनमध्ये पुनः केऽपि शाखामृगक्रीडितं विभ्रति प्रत्यनीकक्षितीश :, प्रकटयति सदा सिंहविक्रान्तलीलामननां त्वयोमा धरित्रीश चौलुक्यचन्द्र ॥३६२.१॥ एवमेकैकयगणवृद्धयाप्युदाहार्यम् ॥३६२.१॥
___ लो:- (लघुपश्चकात्) यथेष्टं रगणविन्यासात्मकदण्डकमुक्त्वा यगणविन्यासेन तमाह- 'याः सिंह विक्रान्त' इति । विवृणोति- लोः परे यथेष्टं यगणा यत्र स सिहविक्रान्त इति । लघुपञ्चकात्परतो यथेष्टं यगणविन्यासे सिंहविक्रान्तनामा दण्डक इत्यर्थः । तत्र लघुपश्चकात् अष्टौयगणा इति प्रथमः प्रभेद: तथा च ॥ Is Iss. Iss. Iss. Iss. Iss. Iss. Iss.' इतीदृशेरूनत्रिंशता वर्णैः कृताः पादा यत्र स सिंहविक्रान्तो- यथा- तरुणतरणीति । हे चौलुक्यचन्द्र ! चुलुक्यकुलप्रकाशक ! धरित्रीश! पृथ्वीपते ! त्वयि भवति इमां प्रत्यक्षाम् अनूनाम् पूर्णा सिंहविक्रान्सलीलां सिंहस्य केशरिण इव विक्रान्तलीलां पराक्रमप्रदर्शनक्रीडां, सदा प्रकटयति आविस्कुर्वाणे सति प्रत्यनीकक्षितीक्षाः प्रतिभटराजाः केचित् तरुणतरणीतेजः प्रतप्ताः प्रौढसूर्य सभाप्रदग्धा: वराहाः शूकरा इव पल्वलान्ते क्षुद्रजलाशयतटे मुस्ताक्षतिः मेघनामतृणमूलोत्पाटनं विदधति किल कुर्वन्ति ननु, तथा अन्ये

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460