Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
[अ० २ सू०-३६७.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते क्रीडाप्रसङ्गेन यः बूत्कारः कटुरव्यक्तश्वशब्द: तेन घोरं भयंकरं जज्ञे जातम् । तव रिपव: पुरं विहाया न्यत्र गता इति तत्रारण्यतां गते आरण्यकानां पशूनामीदृशानि चेष्टितानि अभूवन्निति भावः । क्व [1] चित् [5] पं [5] क [1] शं [s] का [5] भ्र [1] मत् [5] को [s] ल [1] दं [s] ष्ट्रा [5] स [1] मु [5] ल्ले [s] ख [1] नि [5] पि [5] ष्ट [1] वे [s] क्ष्मा [5] न्त [1] का [1] चा [s] व [1] नी [s] कं [s] इति लक्षणसमन्वयः । अत्रापि पूर्ववदेकैकगणवृद्धयादण्डकानुदाहर्तुमतिदिशति- एवमेकैकयगणवृद्धयान्यदप्युदाहायमिति ॥ अ० २, यू० ३६६।१॥
ल्गावनङ्गशेखरः ॥३९७! यत्र यथेष्टं निरन्तरी लघुगुरू प्रयुज्यते सोऽनङ्गशेखरः । यथा-विशालभाललोलघूर्णमानकज्जलोज्ज्वलालकद्विरेफमालिकोपशोभिते, विबुद्धहावमुग्धचारुपक्ष्मलालसभ्रमत्सुतारदीर्घनेत्रपत्रसुन्दरे । अमन्दकुन्दकुङ्मलाग्रकोमलोलसद्युतीद्ध ददन्तपङ्क्तिकेसरालये, प्रियामुखाम्बुजेऽघरं चिराय मध्विवापिबन्ननारतं भवेदनङ्गशेखरः ॥३६५.१) एवं लघुगुरुवृद्ध धान्यदप्युदाहायम ॥३६७.१॥
___ अथ प्रकारान्तरेण दण्डकमाह 'ल्गावनङ्गशेखर' इति । विवृणोतियत्र- यथेष्ठं निरन्तरौ लघुगुरू प्रयुज्येते सोनङ्गशेखर इति । यत्र पादे यथेष्टं (षड्विंशति संख्यातोऽधिकसंख्यापूरणयोग्यं-) यथेच्छं निरन्तरौ अश्यवहिती लघुगुरू लघोरन्तरं गुरुः, इत्येवं क्रमेणं प्रयुज्यते स अनङ्गशेखरनामादण्डक इत्यर्थः। तत्र प्रथमोपस्थित चतुर्दशलघुगुरु युग्मविन्यस्तपादः 's. 15. Is. Is. Is. 15. Is. Is. IS. 15. IS. 15. 15. 15.' इत्येवं रूपैः वर्णैः कृतो दण्डक उदाह्रियते- यथा- विशाल भालेति । विशालभाललोलधूर्णमानकज्जलोज्ज्वलालकद्विरेफमालिकोपशोभिते विशाले विस्तृते भाले अलिके लोलाः चञ्चलाः धूर्णमाना भ्रमन्त: कज्जलवत् अञ्जनवत् उज्जलाः आस्वन्तः अलकाः कुन्तला एव द्विरेफमालिका भ्रमरपङ्क्तिः तया उपशोभिते सुन्दरे विशुद्धहावमुग्धचारुपमलालसभ्रमत्सुतारदीर्घनेत्रपत्र सुन्दरे विशुहावेन निर्दुष्टशृङ्गारचेष्टया मुग्धं मनोहरं चारु सुन्दरं पक्ष्मलम् लोम

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460