Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
[अ० २, सू० - ३८८. ]
सवृत्तिच्छन्दोऽनुशासनप्रद्योते
३४७
111 51s. sis sis sis sis sis sis sis. IS SIS SIS. SIS. SIS. ' इतीदृशैः पञ्चचत्वारिंशता वर्णैः कृताः पादा यस्य सः उद्दामनामा दण्डक इत्यर्थः । उदाहरति यथा- वलयितेति । त्वद्विपक्षव्रजः तवशत्रुसमूहा प्रथममपि गजघट | लोकनात्पूर्वमपि वलयितवरकन्धरं वलयिता भुग्नीकृता वरा श्रेष्ठा कन्धरा ग्रीवा यस्मिन् कर्मणि तद्यथा स्यात्तथा वल्गदुत्तुङ्गतेजस्विगन्धर्वराजीखुरक्षूण्णविश्वम्भराक्षोदसंदोह - विक्षेपणादुदिनाडम्बरम् वल्गताम् धावमानानाम् उत्तुङ्गानाम् अत्युन्नतानाम् तेजस्विनाम् स्फूर्तिमतां गन्धर्वाणाम् अश्त्रानां राज्याः मालायाः खुरैः पादैः क्षुण्णाया मर्दिताया विश्वम्भरायाः पृथ्व्याः क्षोदानां चूर्णानां संदोहस्य समूहस्य विक्षेपणया प्रसारणेन दुर्दिनस्य मेघाच्छन्नदिनस्य आडम्बरः विस्तारो यत्र तं निरीक्ष्य अवलोक्य, क्षणं किञ्चित्कालार्थं सप्रेमकान्ता मुखाम्भोरुहालोकने सप्रेम्णः सानुरागाया कालाया मुम्वमेवाम्भोरुहं कमलं तस्य अवलोकने दर्शने कौतुकी औत्सुक्यवान् उन्मनाः युद्धादुद्गतचेताः यावत् नष्टुकामः पलायितुमिच्छः अपि भवति जायते तावत्- हे नृप सहसा अतर्कितं यथास्यात्तथा- जयश्रीविलासाभ्रमातङ्गसंस्पधिनः जयश्रियाः विजयलक्ष्म्या : विलासः क्रीडास्थानम् यः अभ्रमातङ्गः ऐरावतः, तेन सह संस्पर्धितः स्पर्धाशीला: अभ्रंकषैः आकाशचुम्बिभिः विग्रहैः शरीरे: भीषणाः भयजनका: ऊर्जितैः बलवद्भिः गजित : शब्दः जगत् संसारं क्षोभयन्तः धर्षयन्तः स्रुतमदजलनिर्भरैः स्रुतस्य द्रुतस्य मदजलस्य दामवारिणः निर्भरः प्रवाहैः ध्वस्तधूलीवितानाः ध्वस्त : नाशितो धूलीवितानः रजोविस्तारो यैः तादृशाः कृतान्ता इव यमा इव तव भवतः उद्दावगन्ध द्विपाः विशृङ्खलमहागजाः आविर्भवन्तः धूलीशान्त्या प्राकट्य गच्छन्तः हे विभो ! एतं तव विपक्षव्रजम् चिरात् बहुकालं यावत् मूर्छयामासुः मूर्छितं चक्रुः । पूर्वं केवलं धूलीपटलमेव दृष्ट्वा दूरे यावत् तव सैन्यं तावत्प्रियामुखं गन्तुं पलायितुकामा अपि तव शत्रवः गजमदैर्धुलीपटलेशान्ते महतो गजान् दृष्टवमूर्च्छिता इति भावः । व [1] ल [1] यि [1] त [1] व [1] र [1] कं [ 5 ] ध [1] रं [s] व [s] लग [1] दु [5] तं [s] ग [1] ते [s] ज [5] स्वि [1] गं [5] ध [5] वं [1] रा [5] जी [5] खु [1] र [5] क्षु [s] ण्ण [1] वि [5] श्वं [s] भ [1] रा [s] क्षो [5] व [1]

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460