Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 383
________________ ३३५ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० - ३८७.] माला मल्लिकापुष्पस्रग्- व्यधायि विहितम्; तत् पूर्वोक्तम् इदम् अखिलम् सर्वम् अपि ववहुतवह रुचि परिचितमहिम दबहुतवहरुचिभिः दावाग्नि ज्वालाभिः परिचितः शिक्षित: महिमा माहात्म्यं येन तथा भूतं सत् मुहुः भूयो भूयः प्रवाहमहाज्वरम् परितापमहा रोगम् विरचयति विदधाति । तव विरहतप्ताया स्तस्याः शान्त्यर्थं शरीरे शीतं वस्त्रं कुचतटे मुक्तामाला, रम्भाकुले चन्दनसिक्तभूमौ पुष्पदलः शय्या, शिरसि मल्लिकास्रक् इत्येतत्सर्वं यत् सखीजनविहितं तत्सर्वं दाहमेववर्धयतिस्म कामोद्दीपकत्वादिति भावः । उत् [5] फु [s] ल्ला [5] म्भो [s] जा [5] क्ष्या [s] स्त [s] स्या: [s] कु: [1] सु [1] म [1] श [1] र [1] सु [1] भ [1] ग [1] त [1] व [1] वि [1] र [0] ह [1] द [1] व [1] इ [0] ह [1] हि [1] ज [1] यि [1] नि [1] स [1] मु [1] प [1] च [1] र [1] ण [1] वि [1] ष [1] ये [s] व्य [1] घा [5] यि [1] स [1] खी [5] ज [1] नं: [s] इति लक्षणसङ्गतिः ॥ अ० २, सू० ३८६ । ३ ।। ४५ । १ ।। इतिशेषजाति प्रकरणम् ॥ तत्र नाऋ चण्डवृष्टिः || ३८७॥ ना इति नगणद्वयं ऋ इति रगणसप्तकं च । समाहारो द्वन्द्वः । यथाअभिनवतर दुर्मदोद्दामपाथोदमालाप्रतिच्छादिते सर्वतो व्योमनि, स्फुटितकुटजकेतकीपांसुपुच्छाच्छोटिताशेषविश्यं न्द्रदिग्मारुते । मुदितनिखिलनीलकण्ठः कृते क्रूरके कारवव्याकुले ताण्डवाडम्बरे, कथमिव चलितोऽसि भोः पान्थ हित्वा प्रियां चण्डवृष्टिप्रपाताकुले वर्त्मनि ॥। ३८७.१ ।। चण्डवृष्टिप्रपात इत्यन्ये ॥३८७ः१॥ अथ दण्डकाः 1 अथ दण्डक जातीरुपवर्णयितः ग्रन्थान्तरोक्तां दण्डक परिभाषा माह- यत्कि - चिदृश्यते छन्द इति । शेषजात्यादिकं शेषजातिः पुरस्तादुक्ताताम्आादिपदेन समशीर्ष विषमशीर्षनाम्नी चतुर्थाध्यायान्ते वक्ष्यमाणेवृते- ते च मुक्त्वा विहाय षविशत्यक्षराधिकम् - सप्तविंशत्यादिभिरक्षरः कृतपाद छन्दः यत् किश्चिद दृश्यते कविप्रयुक्तलभ्यते तत्सर्वं दण्डकं दण्डकनाम्ना

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460