SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३३५ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० - ३८७.] माला मल्लिकापुष्पस्रग्- व्यधायि विहितम्; तत् पूर्वोक्तम् इदम् अखिलम् सर्वम् अपि ववहुतवह रुचि परिचितमहिम दबहुतवहरुचिभिः दावाग्नि ज्वालाभिः परिचितः शिक्षित: महिमा माहात्म्यं येन तथा भूतं सत् मुहुः भूयो भूयः प्रवाहमहाज्वरम् परितापमहा रोगम् विरचयति विदधाति । तव विरहतप्ताया स्तस्याः शान्त्यर्थं शरीरे शीतं वस्त्रं कुचतटे मुक्तामाला, रम्भाकुले चन्दनसिक्तभूमौ पुष्पदलः शय्या, शिरसि मल्लिकास्रक् इत्येतत्सर्वं यत् सखीजनविहितं तत्सर्वं दाहमेववर्धयतिस्म कामोद्दीपकत्वादिति भावः । उत् [5] फु [s] ल्ला [5] म्भो [s] जा [5] क्ष्या [s] स्त [s] स्या: [s] कु: [1] सु [1] म [1] श [1] र [1] सु [1] भ [1] ग [1] त [1] व [1] वि [1] र [0] ह [1] द [1] व [1] इ [0] ह [1] हि [1] ज [1] यि [1] नि [1] स [1] मु [1] प [1] च [1] र [1] ण [1] वि [1] ष [1] ये [s] व्य [1] घा [5] यि [1] स [1] खी [5] ज [1] नं: [s] इति लक्षणसङ्गतिः ॥ अ० २, सू० ३८६ । ३ ।। ४५ । १ ।। इतिशेषजाति प्रकरणम् ॥ तत्र नाऋ चण्डवृष्टिः || ३८७॥ ना इति नगणद्वयं ऋ इति रगणसप्तकं च । समाहारो द्वन्द्वः । यथाअभिनवतर दुर्मदोद्दामपाथोदमालाप्रतिच्छादिते सर्वतो व्योमनि, स्फुटितकुटजकेतकीपांसुपुच्छाच्छोटिताशेषविश्यं न्द्रदिग्मारुते । मुदितनिखिलनीलकण्ठः कृते क्रूरके कारवव्याकुले ताण्डवाडम्बरे, कथमिव चलितोऽसि भोः पान्थ हित्वा प्रियां चण्डवृष्टिप्रपाताकुले वर्त्मनि ॥। ३८७.१ ।। चण्डवृष्टिप्रपात इत्यन्ये ॥३८७ः१॥ अथ दण्डकाः 1 अथ दण्डक जातीरुपवर्णयितः ग्रन्थान्तरोक्तां दण्डक परिभाषा माह- यत्कि - चिदृश्यते छन्द इति । शेषजात्यादिकं शेषजातिः पुरस्तादुक्ताताम्आादिपदेन समशीर्ष विषमशीर्षनाम्नी चतुर्थाध्यायान्ते वक्ष्यमाणेवृते- ते च मुक्त्वा विहाय षविशत्यक्षराधिकम् - सप्तविंशत्यादिभिरक्षरः कृतपाद छन्दः यत् किश्चिद दृश्यते कविप्रयुक्तलभ्यते तत्सर्वं दण्डकं दण्डकनाम्ना
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy