________________
[अ०२, सू० - ३८६. ] सवृत्तिच्छन्दोऽनुशासन प्रद्योते
३३७
दिगवधितट घटन विवलन- वलयितः दृढानि सवलानि - कठिनानिकर्कशानि - विकटानि विशालानि च दिगवधितटानि दिशां सीमापराकाष्ठाः तेषां घटने रचने यद्विवलनं प्रयतनं तेन वलयितः वलयाकारतां गतः विशुद्धयशश्चयः विशुद्धो निर्मलो यशश्चयः कीर्तिसमूहो यस्य सः, इति । पूर्वार्धन प्राकारस्यातिशुभ्रत्वं वैपुल्यं च वर्णितं तृतीयेन पादेन वैपुल्येन सह दृढत्वादिकं वर्णित मितीदृशस्तव प्राकारः सर्वप्राकारेभ्योऽतिशयित इति भाव: । रुं [s] दो [s]; मं [s] दः [s] कुं [5] द [s] च्छा [s] य: [s] श [1] र [1] द [1] म [1] ल [1] घ [1] न [1] तु [1] हि [1] न [1] वि [1] क [1] च [1] कु [1] मु [1] द [1] व [1] न [1] ह [1] र [1] ह [1] सि [1] त [1] सि [1] तः [s] रा [1] शा [5] ङ्क [1] क [1] रो [s] ज्ज्व [1] ल: [s] इतिलक्षणसङ्गतिः ॥ अ० २, सू० ३८६ । २ ।। ४०।१ ।।
तस्यैव तृतीयं प्रभेदमुदाहर्तुमवतारयति- पञ्चदशभिर्वृद्धा पिपीलिका मालेति । पिपीलिकाच्छन्दस्येव नगणचतुयात्परतः पञ्चदशलघवः शेषे च पूर्ववत् जभराश्चेत् पिपीलिकामालेत्युक्तम्- तथा च मगणद्वयं तगणः नगणचतुष्टयं पञ्चदश लघवः जगण - भगण-रगणाः 'ऽऽऽ ऽऽऽ ऽऽ। ।।... ।।।, ।।।।।।।।।।।।।।।. ।ऽI SII. SIS.' इतीदृशैः चत्वारिंशता अक्षरः कृताः पादा यस्य तत् पिपीलिकामालाच्छन्दः । उदाहरणम् - यथा- उत्फुल्लाम्भोजेति । हे कुसुमशरसुभग ! कुसुमशरः कामः तद्वत् सुभग सुन्दर ! जयिनि विजयशीले इह अस्मिन् तव भवत: विरहदवे वियोगाग्नौ उत्फुल्लाम्भोजाक्ष्याः विकाक्षिसरोज समाननयनायाः तस्याः पूर्ववर्णिताया अङ्गनायाः समुपचरण विषये सम्यक्–सेवा प्रबन्धे - अङ्ग शरीरे कर्पूराम्भस्तिमितशुचि कपू - रभिश्रितेनाम्भसातिमितं क्विन्नं शुचि पवित्रं च वासः वस्त्रं, कुचतटयुगे स्तनप्रान्तद्वये तुहिनकिरणकरपरिभव चतुरधवलिम तुहिन किरणस्य शीतद्युतेः कराणां किरणानां परिभवे विजये चतुरः निपुणो धवलिमा श्वत्यं यस्य तादृशं मौक्तिकदाम मुक्तामाल्यं च मलयजरसक लितवसुषम् चन्दनप्रवसिक्तभूमिकम् रम्भागुल्मम् कदलीकुञ्जं लीलागारम् क्रीडागृहम्, अभिनवविकच कुमुदवनदलसमुदयैः सद्यः प्रफुल्ल कुमुदकुसुमसमूहपत्रनिवहैः च तल्पकल्पना शयनरचना मौलौ शिरसि नव्या नूतना मल्ली