SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३३६ स वृत्तिच्छन्दोऽनुशासनप्रद्योते [अ०२, सू० - ३८६ . ] कण्ठेन प्रसिद्धा किन्तु स- . केवलं वसन्तसम्बन्धेनम धुरः तव कण्ठस्तु स्वभावत एव मधुर इति तत उत्कृष्टः । नयनयोः मृगनयनाभ्यामुपमादीयते, परम्मृगनयने न भ्रूभङ्गे विदग्धे तवनयने च तत्र निपुणे इति ततः स्पष्टं श्रेष्ठे इति भाव: । नि [s] त्यं [s] ल [s] क्ष्म [s] च्छा [s] या [s] च्छ [s] न्नः [s] क [1] ल [1] व [1] तु [1] क [1] थ [1] मि [1] व [1] त [1] व [1] व [1] द [ ] न [1] रु [1] चि [1] म [1] मृ [1] त [1] रु [1] चि [s] वि [1] रं [s] क्ष [1] य [1] सं [5] यु [1] तः [s] इतिलक्षणसङ्गतिः ॥ अ० २, सू० ३८६ । १ । ३५।१ ।। : अथ पूर्वोक्तेषु द्वितीयं प्रकारमाह- 'दशभिर्वृद्धा पिपीलिकापणव' इति । पिपीलिकाच्छन्दसि नगणचतुष्टयात्परतो दशलघवो वृद्धा: तया च मगणद्वयं तगणः नगणचतुष्टयं दशलघवः जगण-मगण- रगणाः ' sss. sss. ssI. III. ।।।. ।।।. ।।।, ।।।।।।।।।।. 151. SII. SIS.' इतीदृशैर्वणैः कृताः पादा यस्य तत् पिपीलिकापणव इत्युक्तम् । तदुदाहरणं यथा- रुन्दोऽमन्द इति । हे ध्वनितगुणपणव ! ध्वनितः शब्दं कुर्वन् गुणानां पणवः पटहो यस्य गुणा एव वा पणवो यस्य तत्सम्वोधनम् हे नृपवर राजश्रेष्ठ ! नवललितवसतेः नूतनसुन्दरावासस्य जगन्त्रितयश्रियः जगत्त्रितयस्य त्रैलोक्यस्य श्रीः लक्ष्मीः यस्य तस्य तव भवतः प्रोत्तुङ्गः समुन्नतः श्वेतप्राकारः शुभ्रोवरणः जयति सर्वोकर्षेण वर्तते । तमेव विशिनष्टि - रुन्दः विशालः अमन्दः अनीचः कुन्दच्छायः कुन्दवन् माध्यपुष्पवत् छायाकान्तिर्यस्य सः, शरदमलघन - तुहिन - विकचकुमुदवन - हरहसित-सितः शरद: शरहतोः अमलाः निर्मलाः घनाः, तुहिनम् - हिमम् - विकचं विकसिर्त कुमुदवनम् - हरस्य शिवस्य हसितम्एतेषामिव सितः शुभ्रः शशाङ्ककरोज्ज्वलः शशाङ्ककरैः चन्द्रकिरणैः उज्ज्वलः सुप्रकाशः, तारः विशुद्धः पारावारापारः पारावारवत् समुद्रवत् अपारः अनन्तः स्थल-जल - गगनतल - सकलभुवनपथ - धवलनपरिचितः स्थलं भूः जलं समुद्रादिप्रदेश :- गगनतलम् आकाशम् सकलभुवनपथः सर्वलोक मार्गः एतेषां धवलने श्वेतीकरणे परिचितः अभ्यस्तः, प्रसाधितदिङमुखः प्रसाधितानि भूषितानि दिशां मुखानि येन तादृशः, लोकालोकच्छेदं लोका लोकनानी मानसोत्तरवर्तिनो गिरेः पर्यन्तम्- गत्वा दृढ़कठिन विकट
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy