Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
[अ० २, सू०-३५२-३५३.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
२६६ त्री रनौ रस्तरंगः ॥३५२॥ रनरनरनराः । यथा- निर्ममो भव विधेहि पञ्चपरमेष्ठिसंस्मरणमन्वहं, संयमं कुरु भज क्षमा यदि समीहसे सुखमनश्वरम् । यौवनं किल तडिल्लता. चपलमभ्रचञ्चलमिदं धनं, जीबितव्यमपि मारताहतसरित्तरंगतरल सखे ॥३५२.१॥२१॥८॥
अथाष्टमं प्रभेदमाह-त्री रनौ रस्तरङ्ग इति । विवृणोति- रनरनरनराः इति । रगण-नगण-रगण-नगण-रगण-नगण-रगणा: 'sis. I. sis. III. SIS. 1. 5.' इतीदृशैरक्षरैः कृताः पादा यस्य तत् तरङ्गनामकं प्रकृतिजातिच्छन्द इत्यर्थः । उदाहरति- निर्ममो भवेति । हे सखे ! यदि चेत् अनश्वरं अविनाशि सुखं कल्याणं समीहसे वाञ्छसि ( तर्हि ) निर्ममः संसारे आत्मीयतारहितः भव अन्वहं प्रतिदिनं पञ्चपरमेष्ठिसंस्मरणम् पञ्चानां परमेष्ठिनाम् अर्हत्-सिद्ध-आचार्य-उपाध्याय-साधूनां संस्मरणम् ध्यानम् विधेहि कुरु संयमम् इन्द्रियजयं कुरु विधेहि, क्षमा शान्ति भज सेवय । इदं सम्प्रतिवर्तमानं यौवनं तारुण्यं तडिल्लता विद्युहल्लीवत् चञ्चलम् इदम् भुज्यमानमर्त्यमानं च धनम् वित्तम् अभ्रचञ्चलम् मेघवत् अस्थिरम् जीवितव्यम् जीवनसमय: अपि मारुताहतसरित्तरङ्गतरलम् मारुतेन वायुना आहतानां प्रेरितानां सरित्तङ्गाणाम् नदीवीचीनाम् इव तरलम् चञ्चलम् अस्ति । आत्मानं तरुणं धनिनं चिरजीविनं च मत्वा यन्ममत्वं विषयेषु क्रियते तत्परित्यज्य परमेष्ठिनां प्रतिदिनं संस्मरणम् इन्द्रियजयम् अहिंसां च समाश्रय तदेव शाश्वतं सुखं लप्स्यसे इतिभावः । इत्थमेकविंशत्यक्षरायाः प्रकृतिजातेरष्टभेदा वणिताः । प्रस्तारगत्यातु २०६७१५२ भेदा भवन्ति । तदुक्तं भरतेन- तथाशतसहस्राणां प्रकृती विंशतिर्भवेत् । सप्त वै गतितान्यत्र नवतिश्चैव संख्यया । सहस्राणि शतंचैक द्विपञ्चाशत्तथैव च । वृत्तानि परिमाणेन वृत्त र्गदितानितु ॥ इति ( भ० ना० शा० १४१७०) ॥अ० २, सू० ३५२।१॥११॥८॥
आकृतौ भ्रौ नौ नौ न्गौ मद्रक ञः ॥३५३।। भरनरनरमगाः । जैरिति दशभिर्यतिः । यथा- देवजगत्रयकतिलक प्रमो प्रणयिलोककल्पविटपिन, पुण्यवतां शिरोमणिपदस्यमाजि जिननाय तैरिह

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460