Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 368
________________ [अ० २, सू० - ३७७ ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते ३२३ ऊर्जितं यत्र तथाविधम् स्फुटं स्पष्टम् अजनि जातम् । स्वया विद्रावितेषु शत्रुषु तेषां नगरस्यारण्यता संजातेति तत्र नानाविधाः श्यापदा एव निवसन्ति ततस्तैरिद मुक्तरूपं जातमिति भावः । का [s] पि [s] स्वै [s] रं [s] क्रू [s] र [5] क्री [s] ड [5]; न्म [1] हि [] ष [1] श [1] त [1] म [1] च [1] कि [1] त [1] च [1] रत् [s]; कु [1] रं [s] वा [1] कु [1] लं [5] क्व [1] चित् [s] इति अष्टाभिरेकादशभिश्च यत्या लक्षणसमन्वयः ॥ अ० २, सू० ३७६।१ । मनूसगगा अपवाहो झचचैः ॥ ३७७ ॥ मो नगणषट्कं सगगाश्च । भचचंरिति नवभि: षड्भिः षड्भिश्च यतिः । यथा - यः श्लाध्यः प्रतिदिनमपि मदनदहनगरुडगमनचतुरास्याद्यैर्, गेयो यः सुरपतिपरिषदि च किमपि मुदितविबुधरमणीवृन्दैः । चौलुक्यान्वयजलनिधिहिमकर कियदिह तव नृपवर तस्यैतद् यत्सवं कृतमरिबलमपरथमपभटमपगजमपवाहं च ।। ३७७.१ ॥ द्वितीयं प्रभेदमाह - मनूसगगा अपवाहो झचचैरिति । विवृणोति - मो नगणषट्कं सगगाश्च । भचचैरिति नवभि: षड्भिः षड्भिश्च यतिरिति । मगणः नगणषट्कं सगणो गुरुद्वयं च 'ऽऽऽ ।। ।।। ।।। ।।। ।।. III. ॥s. ss. ' इतीदृशैरक्षरैः कृताः पादा यस्य नवभिः षङ्भिः षङ्भिश्च यतियंत्र तत् अपवाहो नामोत्कृतिजातिरित्यर्थः । उदाहरति- यथा - यः श्लाघ्य इति । यः त्वम् प्रतिदिनमपि प्रतिदिवसमपि मदनदहन गरुडगमनचतुरास्याद्यं मदनस्य दहनः शिवः गरुडेन गमनं यस्य सः विष्णुः चत्वारि आस्यानिमुखानि यस्य सः ब्रह्मा ते आद्माः प्रथमा येषां तादृशैः देवः श्लाघ्यः प्रशस्य:, यः त्वं सुरपतिपरिषदि इन्द्रसभायाम् मुदितविबुधरमणीवृन्दैः 'हर्षित सुराङ्गनासमूहैः किमपि अनिर्वचनीयं यथास्यात्तथा गेयः गान विषयीकृतः च, हे चौलुक्यान्वयजलनिधिहिमकर! चौलुक्यवंशसागरसंभूतशशाङ्क ! नृपदर ! राजश्रेष्ठ, तस्य पूर्वोक्त विशेषणविशिष्टस्य तव भवतः एतत् अग्रे उच्यमानम् इह संसारे कियत् किं परिमाणं वर्णनीयम् - यत् सर्वम् निखिलम् अरिबलम् शत्रुसैन्यम् अपरथम् रथशून्यम्, अपभटम्

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460