Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 379
________________ ३३४ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३८६.] एषैव नीपरतः पञ्चदशपञ्चदशलवृद्धा क्रमेण करम ३५-पणव ४०-मालाः ४२ ॥३८६|| एषत्र पिपीलिका चतुर्यो नगणेभ्यः परतः पञ्चविंशमिश्च लघुमिवृद्धा शेषगणेषु तथैव स्थितेषु क्रमेण करभादयो भवन्ति । तत्र पञ्चभिवृंदा पिपीलिकाकरमः । यथा- नित्यं लक्ष्मच्छायाच्छन्नः कलयतु कथमिव तव वदनरुचिममतरुचिश्चिरं क्षयसंयुतः, तुल्यं नाब्जं स्फूर्जयूलीविधुरितजननयनयुगमतिमदुकरचरणस्य निर्मलचारुणः ! कण्ठस्येयं दासी श्यामा परभृतयुवतिरपि मधुपरिचयकलविरुतिनिसर्गकलध्वनेः, भ्रूवल्लीभङ्ग छकाया हरिणनयनमचतुरमतिललिततनु करभोरु नो सदृशं दृशः ॥३८६,१॥३५॥१॥ दशभिर्वृद्धा पिपीलिकापणवः । यथा- रुन्दोऽमन्दः कुन्दच्छायः शरदमलघनतुहिनविकचकुमुदवनहरहसितसितः शशाङ्ककरोज्ज्वलः, तारः पारावारापारः स्थलजलगगनतलसकलभुवनपथधवलनपरिचितः प्रसाधितदिङ्सुखः। लोकालोकच्छेदं गत्वा दृढकठिनविकटदिगवधितटघटनविवलनवलयितो वि. शुद्धयशश्चयः, प्रोत्तुङ्गः श्वेतप्राकारो ध्वनिगुणपणव तव जयति नृपवर नवललितवसतेजगत्रितयश्रियः ॥३८६.२॥४०॥१॥ पञ्चदशभिवृद्धा पिपीलिकामाला । यथा- उत्फुल्लाम्भोजाक्ष्यास्तस्याः कुसुमशरसुभगतव विरहदव इह हि जयिनि समुपचरणविषये व्यधायि सखीजनः, अङ्गे वासः कर्पूराम्भस्तिमितशुचि तुहिनकिरणकरपरिभवचतुरधवलिम कुचतटयुगे सुमौक्तिकदाम च । रम्भागुल्मं लीलागारं मलयजरसोलवसुघमभिनवविकचकुमुदवनदलसमुदयश्च तल्पककल्पना, नव्या मौलो महीमाला तदिदमखिलमपि दवहुतवहरुचि परिचितमहिम विरचयति मुहुः प्रदाहमहाज्वरम् ॥३८६.३॥४५॥१॥ शेषजातिप्रकरणम् । अथ दण्डकाः । यत् किश्चिद् दृश्यते छन्दः षड्विंशत्यक्षराधिकम् । शेषजात्यादिकं मुक्त्वा तत् सर्व दण्डकं विदुः ॥३८६४॥ अस्यैवच्छन्दसः प्रभेदानाहः एव नीपरतः पञ्च-दश-पञ्चदशलवृद्धा क्रमेण

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460