Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
[अ० २, सू०-३६१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
३०७ तृतीयं प्रकारमाह- ताज्जूल्गाः शङ्ख इति । विवृणोति- तगणात्परं जगणषटकं लघुगुरू चेति । तथा च 'ss. I. Is1. II. II. ISI. ISI. Is.' इतीशरक्षरः कृताः पादा यस्य तत् शङ्कनामकं विकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- चौलुक्यनरेश्वरेति। वैभववासव ! वैभवेन समृद्धया वासव ! इन्द्रसदृश ! वीर गभोरिमवारिनिधे ! गभीरिम्णि अगाधतायां वारिनिधिः समुद्र इव, तत्सम्बोधनम्, सौन्दर्यमनोभव ! सौन्दर्य मनोहरतायां मनोभव: कामइवेति तत्सम्बोधनम्, कान्तिनिशाकर कान्तो द्युतो निशाकर: चन्द्र इवेति तत्सम्बोधनम्, सेवककल्पतरो सेवकानां परिचारकाणां कृते कल्पतरु: इवेति तत्सम्बोधनम्, चौलुक्यनरेश्वर ! चुलुक्यवंशोद्भवनप ! भवतः गुणान् को नाम सङ्कलयेत् किल, साकल्येन गणयेत् किल, तु किन्तु किंचन स्तोकं वच्मि कथयामि, ते यशसां तव कीर्तीनां सम्पर्कम् स्पर्शम् अवाप्य प्राण्य स प्रसिद्धः कृष्णवर्ण: शजधरः कम्बुपाणिः विष्णुः अद्रिसुताकमितुः पार्वतीपतेः शिवस्य सदृशः तुल्यः श्वेतः अभवत जातः । त्वत्कोत्तिधवलीकृतशरीरो विष्णुरपि शिववच्छवेतोऽभवदित्येतावतव तव यशसोऽवर्णनीयत्वं सिद्धमिति भावः । चौ [s] लु [5] क्य [1] न [1] रे [s] श्व [1] र [1] वै [s] भ [1] व [1] वा [s] स [1] व [0] वी [5] र [1] ग [1] भी [s] रि [1] म [1] वा [s] रि [1] नि [1] घे [s] इति लक्षणसमन्वयः । अ० २, सू० ३६०।१॥
नाद्धंसगतिः ॥३६१॥ नगणात्परं जगणषटकं लघुगुरू च। यथा- मदनगजेन्द्रमहोदयमादधती सहसा विमलप्रसरल, लवणिमसिन्धुरनिद्रितनीलसरोरुहचारुललनयना । विशदतराम्बरसंपदिय रजनीकरबिम्बमुखं दधती, शरदिव संश्रितहंसगतियुवतिविदधाति न कस्य मुदम् ।।३३१.१॥ महातरुणीदयितमित्यन्ये ।।३६१.१।।
चतुर्थ प्रभेदमाह- नाद्धंसगतिरिति । विवृणोति- नगणात्परं जगणषटकं लधुगुरू चेति । तथा च- 1. Is1. ISI II. Is1. Is1. ISI. IS.' इत्येवं वर्णविन्यासश्चेत्प्रतिपादं तदा हंस गतिरित्याख्यातं विकृति जातिच्छन्द इत्यर्थः । उदाहरति- यथा- मदनेति । मदनगजेन्द्रमहोदयम् काममहा.

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460