Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 364
________________ [अ० २, सू० - ३७३.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते दयिताः प्रियाः प्रति निगदति कथयति । त्वद्भयात् पलायमानस्तवारिः प्रथमं कलत्रैः सहैव चलति पश्चात् तृषार्तः कलत्राणि हित्वा स्वयमग्रे गत्वा जलपक्षिपदचिन्हितां भूमिमवलोक्य अत्र समीपे एव सरिदिति स्वस्त्रिय आश्वासयतीति भावः । प्रो [s] ज्झ्य [1] पु [1] रा [5] णि [s], त्व [s] गात् [S], नृ [1] प [1] व [1] र [1] भ [1] [ 1 ] त: [s] इति द्भ [1] य [1] यो [s] व [1] द [1] रि [1]; र [1] रा [ 1 ] य [1] तृ [1] षि लक्षण समन्वयः ।। अ० २, सू० ३७२.१ ।। ३१६ नीसभिगा हंसलयो जछैः ॥ ३७३ ॥ नगणचतुष्टयं सगणो भगणत्रयं गुरुश्च । जछैरिति अष्टभिः सप्तमिश्च यतिः । यथा- भवशतविरचितनिरवधिसुकृतं स्त्वत्कृतधर्मपथोऽधिगतः प्रणयिनि मयि कुरु तदसभकरुणां पश्य सुधारसपूर्ण दृशा । अभिमततरमिति वितर जिनपते शक फणीन्द्रनरेन्द्रनुत, प्रतिदिनमपि तव पदकमलयुगे देव भवेयमहं सलयः ॥ ३७३१ ॥ द्वितीयं प्रभेदमाह - नीसभिगा हंसलयो जछेरिति । विवृणोति नगणचतुष्टयं सगणो भगणत्रयं गुरुश्च । जछैरिति अष्टभिः सप्तभिश्च यतिरिति । तथा `च ।।।.।।। ।।। ।।। ।।5.511. 51. II. 5. इतीदृशैरक्षरैः कृताः पादा यस्य अष्टभिः सप्तभिश्च यतियंत्र तत् हंसलयो नामाभिकृति जातिच्छन्द इत्यर्थः । उदाहरतियथा - भवशतेति । शक्रफणीन्द्रनरेन्द्रनुत ! देवेन्द्र नागेन्द्र मानवेन्द्रः त ! स्तुत है जिनपते ! हे जिनेन्द्र ! भवशतविरचितनिस्वधिसुकृतैः जन्मशतविहिता सीमपुण्यः त्वत्कृतधर्मपथः त्वदाख्यातधर्ममार्गः अधिगतः आश्रितः तत् तस्मात् प्रणयिनि श्रद्दधाने मयि जीवे असम करुणां अनुपमदयां कुरु विधेहि, सुधारसपूर्णदृशा अमृतजलभरितदृष्टया पश्य अवलोकय, प्रतिदिनम् प्रत्यहः अपि तव भवतः पदकमलयुगे चरणाविन्दद्वन्द्वे अहं सलयः सैकाग्रतः भवेयम् स्याम् हे देव ! इति इत्थंभूतं अभिमततरं वाञ्छित तरं वितर देहि । अनेकजन्मार्जित पुण्यजातैरहं त्वदीयं समयं प्रपन्नः । इति प्रसन्नः करुणां विधाय ददस्व वं पादयुगे सुभक्तिमिति भावः । म [1] व [1] -

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460