Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 343
________________ २६८ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३५१.] र [5] ल [i] कि [1] री [s] ट [1] मा [5] लि [1] का [s] इतिलक्षणसमन्वयः। अस्या नामान्तराचित्रलता- रुचिरा- शशिवदना चेत्यन्ये इति । अन्ये आचार्या यथारुचि इदमेव च्छन्दः केचित् चित्रलतेत्याहुः, केचिद्रुचिरेति परेशशिवदनेति चेत्यर्थः ।। अ० २, सू० ३५०।१॥ : .. नजीभ्रा वनमञ्जरी ॥३५१।। नगणो जगणचतुष्टयं भरो च । यथा- सह धनुषा समदो मदनः किल शीतदीधितिमोलिना, सुहृविह भस्म कृतस्तव दीसहुताशपिङ्गलया हशा। इति हि मघो कुमते स्मर मा विचरान्तिके तरलभ्रुवां, विरहजुषां सकलज्वलिताङ्ग मृतां वपद् वनमञ्जरीः॥३५१.१॥ सप्तमं प्रभेदमाह- नजीभ्रावनमञ्जरीति । विवृणोति- नगणो जगणचतुष्टयं भरोचेति । नगणः जगणाश्चत्वारः भगणरगणी च . IIIsI. 11. IST. S. sis.' इतीदृशैरक्षरः कृताः पादा यस्य तत्- वनगञ्जरीनामकं प्रकृतिजातिच्छन्द इत्यर्थः। उदाहरति- यथा- सहधनुषेति । हे मधो ! वसन्त ! शीतदीधितिमोलिना हिमकरकिरीटिना शिवेनं दीप्तहुताशपिङ्गलया प्रज्वलिताग्निपीतरक्तया दृशा दृष्टया तव सुहत् मित्रम्- समदः सगर्वः मदनः कामः धनुषा चापेन सह इह संसारे भस्म रक्षाधूलिः कृतः विहितः इति हे कुमते कुत्सित बुद्धे मधो स्मर ध्याय । विरहजुषां वियोगिनीनाम् सकलज्वलिताङ्गभृताम् सम्पूर्णदीप्तशरीरशालिनीनाम् तरलभ्रवाम् चञ्चलभृकुटीनामङ्गनानाम्- अन्तिके समीपे वनमञ्जरीः वनपुष्पकलिका दधत् धारयन्-मा विचर मा गच्छ। शिवः शीतकिरणमौलि: अतएव शान्तस्वभावः, केवलं प्रदीप्तेन एकेनाक्षणा- दुर्मदमपिमदनं धनुषापुष्पः सह भस्मकृतवान्, तत् स्मृत्वास्वभावत एव तरलभ्रुवां सर्वाङ्गज्वालाशालिनीनामासां निकटे गमने कृते सति तव कादशा भविष्यतीति विचार्यत्वया वनमजारीः कामबाणभूताः हस्ते दधता तासां समीपे न गन्तव्य मितिभावः । स [i] ह [1] ध [1] नु [0] षा [5] स [0] म [0] दो [5] म [0] द [0] न [s] कि [0] ल [0] शी [s] त [1] दी [5] धि [1] ति [0] मौ [5] लि [0] ना ]s] इतिलक्षणसमन्वयः ॥ अ० २, सू० ३५१।१।।.

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460