Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 341
________________ २९६ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३४६.] सौभाग्यशालिन् ! तव भवतः नवविरहविधुरा नूतन वियोगेन दुःखिनी बाला प्रथमवयस्काऽङ्गना मत्तक्रीडाम् उन्मत्तलीलाम् आप्ता गता कृत्याकृत्यं कर्तव्याकर्तव्यं नो जानीते न वेत्ति धरणितलशयने पृथ्वीतलशय्यायाम विल्ठति विपरिवतंते, च, भूयोभूयः बाहुल्येन मूर्छाम् अचैतन्यं धत्ते धारयति शिथिलम् शरीराद् भ्रश्यमानम् अपि वसनम् वस्त्रं न द्रढयति स्वस्थाने स्थापयितुं न द्रढी करोति मर्थापेतम् अभिधेयहीनम् निःसम्बन्धं परस्परसम्वन्धरहितं वचनं वाक्यं वदति जल्पति अपि, नदतितराम् अतिशब्दं च करोति । एवं सर्वथा दयनीयेति भावः । नो [5] जा [s] नी [s] ते [s] कृ [s] त्या [s] कृ [s] त्यं [s]; वि [1] लु [1] 3 [1] ति [1] च [1]; ध [I] र [1] णि [1] त [1] ल [1] श [1] य [1] ने [s] इति अष्टभिः पञ्चभिश्च यत्या लक्षणसमन्वयः । अ० २, सू० ३४८॥१॥ तनिसाश्चन्दनप्रकृतिः ॥३४९|| रजता नत्रयं सश्च । यथा- दर्शनाद्यदीह संतापमपहरति तदपि बत तया, नाजितं धनं प्रभूतं जरसि सुखवमतिसरलतया। कि तु चन्दनप्रकृत्या सखि सततमपि फलरहितया, दुर्भुजंगपृष्टया यौवनमिदमफलमहह गमितम् ॥३४६.१॥ पञ्चमं प्रकारमाह-जंतनिसाश्चन्दनप्रकृतिरिति । विवृणोति- रजतानत्रयं सश्चेति । रगण-जगण-तगणा: नगणत्रयं सगणश्च 'sis. ISI. I. I. . . .' इतीदृशैरक्षरैः कृताः पादा यस्य तत् चन्दनप्रकृतिनामकं प्रकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- दर्शनादिति । यदि यद्यपि इह जगति दर्शनात स्वप्रत्यक्षीकरणादेव सन्तापम् अपहरति नाशयति तदपि तथापि बत इतिखेदे, तया प्रक्रान्तया स्त्रिया अतिसरलतया अतिशयऋजुतया जरसि वार्धके सुखदम् सुखसाधनम् प्रभूतं बहुतरं धनं न अजितम् स्वायत्तीकृतम् । किंतु हे सखि चन्दनप्रकृत्या चन्दनवदतिशीतलस्वभावया, सततम् सर्वदा ( यौवने ) अपि फलरहितया स्वसौदर्यादिजन्यादरधनप्राप्त्यादि प्रयोजन शून्यया दुर्भुजंगघृष्टया दुष्टविटवञ्चितया इदं यौवनं तारुण्यम् अफलं निरर्थक गमितम् अतिवाहितम् अहह इति नितान्तखेदे ।

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460