Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 3
________________ // श्री जिनाय नमः // - भुवन 1 // // अथश्री भुवनभानुकेवलिचरित्रं प्रारभ्यते // [ कर्ता-श्री इंद्रहंसगणी.] छापी मसिद्ध करनार-विठलजी हीरालाल हंसराज-(जामनगरवाला) Malai MEDGEMEEDOMणिBिE अस्तीह जंबूद्वीपे मेरोः पश्चिमायां दिशि गंधिलावती नामा विजयः, तत्र च निवासः सर्वसंपदा, a निलयो निःशेषविलासानां, गृहं समस्तसह्यवहाराणां. अनास्यदमशेषपापव्यापाराणां, धाम धर्मकर्मणां, B | वलयितं प्रांशुप्राकारेण दुर्गकृतमतिगंभीरपरिखया. समग्राश्चर्यनिकेतनमतिविस्तीर्णमवनिवनिताशिरस्तिलकभृतं विजयपुरं नाम नगरं. तत्र चाराध्यः पार्थिवसहस्राणां, प्रथमः सत्ववतां, अग्रेसरो विक्रमिणां, ISI पात्रं समग्रसंपदां, जलधिर्बुद्धिसरितां, विहितबहुविस्मयो महामंत्रिणां, कमनीयताहितकामविभ्रमः

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 126