Book Title: Bhav Bhavna Prakaranam Part 02
Author(s): Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text
________________
| इय जाव पन्नरसपुन्निमासु कीरंति जत्थ उववासा | सो सव्वसोक्खसंपत्तिनामओ तवविसेसो त्ति ॥ | दंसणनाणचरित्ताण सुद्धिहेर्ड करेज पत्तेयं । तिन्नुववासे पूएज दसणाईणि सत्तीए ॥१७॥ .
ऊनोदरतातपश्च पंचविधं भवति, उक्तं च-अप्पाहार अवड्ढा विभाग पत्ता तहेव किंचूणा । अट्ठ दुवालस सोलस चउवीस तहेक्कतीसा य ॥१॥ अत्र यथासंख्यं सम्बन्धः, तद्यथा-अष्टभिः कवलैरल्पाहारोनोदरता १, नवादिभिर्द्वादशान्तिकैः कवलैरुपार्छानोदरता २, त्रयोदशादिभिः षोडशान्तैर्द्विभागोनोदरता ३, सप्तदशादिभिश्चतुविंशत्यवसानः प्राप्तोनोदरता ४, पंचविंशत्यादिभिरेकत्रिंशत्पर्यन्तैः । कवलैः किंचिन्न्यूनताभिधाना ऊनोदरता ५, इयं च पंचविधाऽप्यूनोदरता प्रत्येकं त्रिभेदा भावनीया । का तद्यथा-एकादिभिः कवलैजघन्या, अष्टादिभिरुत्कृष्टा, द्वयादिभिस्तु मध्यमेति । एकैकं तीर्थकरमाश्रित्य
चतुर्विशतिभिराचाम्लैर्दमयन्तीतपो भवतीति ।
सुमइत्थ निच्चभत्तेण निग्गओ वसुपुज्जजिणो चउत्थेण । पासो मल्लीऽवि य अट्टमेण सेसा उ छट्टेणं ॥ Real इति निष्क्रमणतपः । अहमभत्तंतंमी पासोसभमल्लिरिहनेमीणं । वसुपुज्जस्स चउत्थेण छट्ठभत्तेण
सेसाणं ॥२॥ इति केवलतपः। निव्वाणमंतकिरिया सा चउदसमेण पढमनाहस्स । सेसाण मासिएणं वीरजिणिंदस्स छट्टेणं ॥१॥ इति निर्वाणतपः ।

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516