Book Title: Bhav Bhavna Prakaranam Part 02
Author(s): Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text
________________
भव- भावना प्रकरणे
फलभूताः-कार्यभूताः ऋद्धीर्वाञ्छन्नपि दारिद्रयादिदुःखहेतुभूतानि पापानि करोतीति । 'जइधर्मादेव धम्मामयपाण'मित्यादिगाथाया अप्ययं परमार्थः-यतो विषयाः-शब्दरूपरसगन्धस्पर्शरूपाः ते च वाञ्छितनरकादितीव्रवेदनाहेतुत्वाद्विषमिव विष, तच विषयविषं स्वल्पमप्यर्थेनैव संप्राप्यते, धर्मस्त्वमृत
सुखप्राप्ती
श्रेष्ठिपानरूपः सुरमनुजमोक्षसुखहेतुत्वात्, स च बहुरपि साधुमूले मुधैव लभ्यते, परं मोहविपर्यस्तो जीवस्तं परिहृत्य द्रविणेनापि क्रीत्वा विषयविषमेव पिबतीति । 'साउं न जेमिय' मित्यादि,
पुत्रकथा तथाविधप्राप्त्यभावात् स्वादु-मनोज्ञं न भुक्तं १, श्लक्ष्णं-सूक्ष्मं वस्त्रं न परिहितं २, शेषं स्पष्टमिति ॥ अथोदाहरणप्रदर्शनगर्भमुपसंहरन्नाहअलमित्थ वित्थरेणं कुरु धम्म जेण वंछियसुहाई। पावेसि पुराहिवनंदणो ब्व धूया व नरवइणो
सुगमा, नवरं पुराधिपः-श्रेष्ठी तस्य नन्दनः-पुत्रः, तत्कथानकमुच्यते
जत्थ गिहदीहियासं हंसीउ व कामिणीओ गेहेसु। रवमुहलहंसयासंगिणीओ वियरंति लीलाए ।१। तं धरणितिलयनामं नयर सेट्टी संदरो नाम । परिवसइ तत्थ तस्स य जाओ कइया वि किर पुत्तो ।२। तम्मि य उयरम्मि ठिए जणओं जाए य उवरया जणणी | जाओ कुलस्स विखओ नट्ठो विवो य सव्वोऽवि ॥४३८॥

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516