________________
भव- भावना प्रकरणे
फलभूताः-कार्यभूताः ऋद्धीर्वाञ्छन्नपि दारिद्रयादिदुःखहेतुभूतानि पापानि करोतीति । 'जइधर्मादेव धम्मामयपाण'मित्यादिगाथाया अप्ययं परमार्थः-यतो विषयाः-शब्दरूपरसगन्धस्पर्शरूपाः ते च वाञ्छितनरकादितीव्रवेदनाहेतुत्वाद्विषमिव विष, तच विषयविषं स्वल्पमप्यर्थेनैव संप्राप्यते, धर्मस्त्वमृत
सुखप्राप्ती
श्रेष्ठिपानरूपः सुरमनुजमोक्षसुखहेतुत्वात्, स च बहुरपि साधुमूले मुधैव लभ्यते, परं मोहविपर्यस्तो जीवस्तं परिहृत्य द्रविणेनापि क्रीत्वा विषयविषमेव पिबतीति । 'साउं न जेमिय' मित्यादि,
पुत्रकथा तथाविधप्राप्त्यभावात् स्वादु-मनोज्ञं न भुक्तं १, श्लक्ष्णं-सूक्ष्मं वस्त्रं न परिहितं २, शेषं स्पष्टमिति ॥ अथोदाहरणप्रदर्शनगर्भमुपसंहरन्नाहअलमित्थ वित्थरेणं कुरु धम्म जेण वंछियसुहाई। पावेसि पुराहिवनंदणो ब्व धूया व नरवइणो
सुगमा, नवरं पुराधिपः-श्रेष्ठी तस्य नन्दनः-पुत्रः, तत्कथानकमुच्यते
जत्थ गिहदीहियासं हंसीउ व कामिणीओ गेहेसु। रवमुहलहंसयासंगिणीओ वियरंति लीलाए ।१। तं धरणितिलयनामं नयर सेट्टी संदरो नाम । परिवसइ तत्थ तस्स य जाओ कइया वि किर पुत्तो ।२। तम्मि य उयरम्मि ठिए जणओं जाए य उवरया जणणी | जाओ कुलस्स विखओ नट्ठो विवो य सव्वोऽवि ॥४३८॥