________________
त अन्नन्नसुहसमागमचिंतासयदुत्थिओ सयं कीस ? । कुण धम्म जेण सुहं सो च्चिय चिंतेउ तुह सव्वं ॥ व संपजंति सुहाई जइ धम्मविवज्जियाण वि नराण।तो होज तिहुयणम्मि वि कस्स दुहं ? कस्स वन सोक्खं ? | जह कागिणीइ हेउं कोडिं रयणाण हारए कोई । तह तुच्छविसयगिद्धा जीवा हारंति सिद्धिसुहं॥
धम्मो न कओ साउं न जेमियं नेय परिहियं सण्हं ।आसाए विनडिएहिं हा ! दुलहो हारिओ जम्मो॥ | नाणस्स केवलीणं धम्मायरियस्स संघसाहूणं । गिण्हतेण अवन्नं मढेणं नासिओ अप्पा ॥४६५॥ सोयंति ते वराया पच्छा समुवद्वियम्मि मरणम्मि । पावपमायवसेहिं न संचिओ जेहिं जिणधम्मो॥ लदु पि दुलहधम्मं सुहेसिणा इह पमाइयं जेण । सो भिन्नपोयसंजत्तिओ ब्व भमिही भवसमुहं ।।। गहियं जेहिं चरितं जलं व तिसिएहिं गिम्हपहिएहिं । कयसोग्गइपत्थयणा ते मरणंते न सोयंति ॥ को जाणइ पुणरुत्तं होही कइया वि धम्मसामग्गी ? । रंक ब्व धणं कुणह महव्वयाण इण्हि पि पत्ताणं
पाठसिद्धा एव, नवरं 'इच्छंतो रिद्धीओ' इत्यादिगाथायामयं भावार्थो-यथा कश्चिच्चिर
जीवितार्यपि मूढो विपर्यस्तः सद्यो मरणहेतुः कालकूट कवलयति एवं भवानपि हे जीव ! धर्मस्य
॥४३७॥