________________
भवभावना
प्रकरणे
भवभमणपरिस्संतो जिणधम्ममहातरुंमि वीसमिउं । मा जीव ! तंमि वि तुमं पमायवणहुयवहं देसु ॥
अणवरयभवमहापहपयट्टपहिएहिं धम्म संबलयं । जेहिं न गहियं ते पाविहिंति दीणत्तणं पुरओ | ४८४ | जिणधम्मरिद्धिरहिओ रंको च्चिय नूण चक्कवट्टी वि । तस्स वि जेण न अन्नो सरणं नरए पडतस्स ॥ धम्मफलमणुहवंतोऽवि बुद्धिजसख्वरिद्धिमाईयं । तं पि हुन कुणइ धम्मं अहह कहं सो न मूढप्पा ? ॥ जेणं चिय धम्मेणं गमिओ रंको वि रजसंपत्तिं । तम्मि वि जस्स अवन्ना सो भन्नइ किं कुलीणो ति ? ॥ जिणधम्मसत्थवाहो न सहाओ जाण भवमहारन्ने । किह विसयभोलियाणं निव्वुइपुरसंगमो ताणं ? ॥ निययमणोरहपायवफलाई जइ जीव ! वंछसि सुहाई । तो तं चिय परिसिंचसु निच्चं सद्धम्मसलिलेहिं जइधम्मामयपाणं मुहाए पावेसि साहुमूलंमि । ता दविएण किणेउं विसयविसं जीव ! किं पियसि ?
स्वीयात्मानं
प्रति
हितशिक्षा
।। ४३६ ।।