________________
___ यस्य जिनधर्मस्य बहिः- पृथग्भूतो बहुर्जनो-मिथ्यादृष्टिरूपोऽनन्तो जीवराशिर्वर्त्तते, यश्च | जिनधर्मस्त्वयाऽपि हे जीव ! बहुं-अनन्तानन्तकालं पूर्वभवे भ्रमता न लब्धः, तस्मिन्नपि एवंविधे | जिनधर्मे कथंकथमपि लब्धे किं प्रमाद्यसि ?, नष्टस्यास्य 'पुनरप्यतिदुर्लभत्वान्न युक्तस्तत्र तव प्रमाद | इति भावः ॥ अनिवृत्तप्रमादो भवभयोद्धान्तः पुनरप्यात्मानं शिक्षयितुमाह| उवलदो जिणधम्मो न य अणुचिन्नो पमायदोसेण । हा जीव ! अप्पवेरिय! सुबहुं पुरतो विसूरिहिसि।। दुलहो पुणरवि धम्मो तुम पमायाउरो सुहेसी य।दुसहं च नरयदुक्खं किह होहिसि ? तं न याणामो।। लदम्मि वि जिणधम्मे जेहिं पमाओ कओ सुहेसीहिं । पत्तो वि हु पडिपुन्नो रयणनिहीं हारिओ तेहिं । जस्स कुसुमोग्गमो चिय सुरनररिद्धीफलं तु सिद्धिसुहं । तं चियजिणधम्मतरुं सिंचसुसुहभावसलिलेहि । | जिणधम्मं कुर्वतो जं मन्नसि दुक्करं अणुट्ठाणं । तं ओसहं व परिणामसुंदरं कुणसु सुहहेउं ।४८१। इच्छंतो रिद्धीओ धम्मफलाओवि कुणसि पावाई। कवलेसि कालकूडं मूढो चिरजीवियत्थी वि
॥४३५