________________
भवभावना प्रकरणे
एएहिं कारणेहिं लडूण सुदुल्लहं पि मणुयत्तं । न लहइ सुईं हियकरिं संसारुतारणिं जीवो ४७४
आलस्यमनुत्साहः, मोहो गृहादिप्रतिबंधरूपः, किमेतेऽपि प्रवजिता जानन्तीति परिणामोऽवज्ञा, स्तम्भो गर्वः, क्रोधः साधुदर्शनमात्रेणैवाक्षमारूपः, प्रमादो मद्यविषयादिरूपः, कार्पण्यं साधुसमीपे गमने दातव्यं कस्यचिद् किंचिद् भविष्यतीति वैक्लव्यं भयं साधुजनोपवर्ण्यमाननरकादिदुःखश्रवणसमुत्थं, शोक इष्टवियोगादिजनितः, अज्ञानं कुतीर्थिकवासनादिजनितोऽनवबोधः, व्याक्षेपो गृहकुषिहादिप्रयोजनजनितं व्याकुलत्वं कुतूहलं नटनृत्यावलोकनादिविषयं रमणं द्यूतक्रीडनादिकं, आलस्यादिपदानां पंचम्येकवचनान्तत्वादेतेभ्यः कारणेभ्यो न लभते जन्तुर्जिनधर्मे श्रुतिं, शेषं स्पष्टमिति | जिनधर्मोऽपि दुर्लभ इति पूर्वं प्रतिपादितं तदेव च समर्थयन्नाह—
दुलहो च्चिय जिणधम्मो पत्ते मणुयत्तणाइभावेऽवि । कुपहबहुयत्तणेणं विसयसुहाणं च लोभेणं ॥ सुखावसेया || अथ लब्धदुर्लभजिनधर्मः कश्चिदात्मानं प्रमाद्यन्तं शिक्षयन्नाहजस्स बहिं बहुयजणो लदो न तए वि जो बहुं कालं । इम्म जीव ! म वि जिणधम्मे किं पमाएसि ? |
मनुजत्वादि
प्राप्तावपि
जिनधर्म
प्राप्तेः दुर्लभता
।। ४३४ ॥