________________
___ अस्याश्च गाथाया भावार्थो बलिनरेन्द्राख्यानके संमाख्यात एव, मनुजत्वादिकं चागमे 'चुल्लग पासग धन्ने' इत्यादिभिर्दशभिर्दष्टान्तैदुर्लभमुक्तं, अतस्तन्मध्यादुपलक्षणार्थ युगसमिलादृष्टान्तमेकमाह
अवरदिसाए जलहिस्स कोई देवो खिवेज किर समिलं । पुवदिसाए उ जुगं तो दुलहो ताण संजोगो | अवि जलहिमहाकल्लोलपेल्लिया सा लभेज जुगछिड्ड । मणुयत्तणं तु दुलहं पुणो वि जीवाणउन्नाणं
प्रतीतार्थे ॥ यथा मनुजत्वं दशभिष्टार्दन्तैदुर्लभं, एवं क्षेत्रजात्यादीन्यपि । तनस्तानि सर्वाणि | । लब्ध्वाऽपि यो जिनधर्मे प्रमाद्यति स जरामरणादिभिराघातः शोचयतीनि दर्शयति
खेत्ताईणि वि एवं दुलहाई वण्णियाइं समयम्मि । ताई पि हु लणं पमाइयं जेण जिणधम्मे ।४७॥ सो जूरइ मच्चुजरावाहिमहापावसेन्नपडिरुहो । तायारमपेच्छन्तो नियकम्मविडंविओ जीवो ।४७२। | ___ गतार्थे ॥ अथ लब्धायामपि मनुजत्वादिसामग्रयां जिनधर्मश्रवणस्य दुर्घटतामाहआलस्स मोहऽवन्ना थंभा कोहा पमाय किविणता। भय सोगा अन्नाणा वक्वेव कुऊहला रमणा ।।
॥४३३॥