________________
भवभावना प्रकरण
तद्भाव एव शेषगुणानां सद्भावात् सफलत्वाचेत्यत उत्तमगुणभावनाऽनन्तरं विशेषोत्तमगुणरूपजिन- जिन शासशासनयोधिप्राप्तिभावनात्मिकां द्वादशी भावनामाह
न बोधि
: प्राप्तिभवरन्नम्मि अणंते कुमग्गसयभोलिएण कहकह वि। जिणसासणसुगईपहो पुन्नेहिं मए समणुपत्तो॥ भावना ___ जिनशासनमेव सुगतिपथः । कथंकथमपि कष्टेनासौ मया प्राप्तः, शेषं सुगमम् ॥ किमित्यसौ . व
__ वर्णनम् कष्टेन प्राप्तः ? इत्याहआसन्ने परमपए पावेयव्वम्मि सयलकल्लाणे । जीवो जिणिंदभणियं पडिवाइ भावओ धम्मं ॥४६६॥ '. ___ सुगमा ।। इतश्चायं कष्टप्राप्य इति दर्शयतिमणुयत्तखेत्तमाईहिं विविहहेऊहिं लब्भए सो य । समए य अइदुलंभ भणियं मणुयत्तणाईयं ।४६७॥ :
सुयोधा || केन पुनर्वचनेन समये मनुजत्वादिकं दुर्लभमुक्तम् ? इत्याह| माणुस्स खेत्त जाई कुलरुवाऽऽरोग्ग आउयं बुद्धी । सवणोग्गह सद्धा संजमो य लोयम्मि दुलहाई · ॥ ४३२॥