Book Title: Bhav Bhavna Prakaranam Part 02
Author(s): Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text
________________
पूर्व कृतानि च दुःखानि निजसमये समुदीर्णानि सहस्व, महानिर्जराफलत्वात् सम्यक्सहनस्य, न च II वेदनादिभिः, आदिशब्दात् पराक्रोशदानादिभिः, जीवोऽप्यजीवः कृतपूर्वः कदाचनापि, यदा जीवः Hell जीवत्वं वेदनादिभिः कथमपि न परित्यजति तदा किं वैक्लव्येनेति भावः ॥ अथ केवलतीव्रमहारोगा| पज्जनितदुःखाधिसहनाथ चतुर्थसनत्कुमारचक्रवयुदाहरणगर्भा तद्भावनामाहतिव्वा रोगायंका सहिया जह चक्किणा चउत्थेणं । तह जीव ! ते तुमं पि हु सहसु सुहं लहसि जमणंतं
सुगमा । सनत्कुमारचक्रवत्युदाहरणं तूच्यते
जम्मट्ठाणं जं परमपुरिसहत्थीण विंझरण्णं व । कुरुजणवयप्पसिद्धं तमस्थि हथिणउरं नयरं ॥१॥ भममाणस्स थिरस्स वि धवलस्स वि सयलरंजियजणस्स । अमयकरस्स व जलही समुभवो जस पभावस्स नामेण आससेणो तत्थ नरिंदो पिया य सहदेवी । तस्स सुओ य इमाणं चउदसवरसुमिणपरिकहिओ॥ जाओ सणंकुमारो तस्स य सामंतसूरसंभूओ । सहर्पसुकीलिओ सहपवढिओ बालकालाओ ॥४॥ मित्तं महिंदसीहो त्ति नाम गिण्हइ कलाओ सह तेण । अह से जोव्वणसमयम्मि अन्नया वइ वसंतो १ पवाहस्स-वा. जे. J.॥
॥ ४५५॥

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516