Book Title: Bhav Bhavna Prakaranam Part 02
Author(s): Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text
________________
भव
भव
भावना
प्रकरण
भावनाग्रन्थेन कस्योपकारः ?
सुवोधाः ॥ नन्वनेन भवभावनाप्रकरणेन सर्वेषामपि जन्तुनामविशेषेणोपकारः सम्पद्यते आहोश्वित् केषांचिदेवेत्याशंक्याऽहउवयारो य इमीए संसारासुइकिमीण जंतूणं । जायइ न अह व सव्वण्णुणोऽवि को तेसु अवयासो ?॥ तो अणभिनिविट्ठाणं अत्थीणं किं पि भावियमईणं । जंतूण पगरणमिणं जायइ भवजलहिबोहित्थं ॥ ___ संसार एवाशुचिस्तत्कृमिरूपा ये जन्तवः, संसाराभिनन्दिन इति भावः, तेषां जन्तूनामनया भवभावनया कदाचिदप्युपकारो न जायते, अथवा छद्मस्थमात्रेण मादृशेन विरचिता तिष्ठत्वियं दरे, सर्वज्ञस्यापि तेषु-संसाराभिनन्दिषु जन्तुषु प्रतिबोधोपकारे कर्तव्ये कोऽवकाशः-कोऽवसरः ?, तेषामभव्यत्वेन दूरभव्यत्वेन वा केनाऽप्यु यत्वात्, तस्मात् कदाग्रहानभिनिविष्टानां धार्थिनां किंचिजिनवचनभावितमतीनां जन्तूनां प्रकरणमिदं भवजलधौ बोहित्थवजायते, संसारसमुद्रनिस्तारहेतुर्जायत इति भाव इति गाथाद्वयार्थः ॥
समस्ताध्येतृजनकण्ठहृदयभूषकत्वाच रत्नावलीकल्पेयं भवभावनेति दर्शयति| इगतीसाहियपंचहिं सएहिं गाहाविचित्तरयणेहिं । सुत्ताणुगया वररयणमालिया निम्मिया एसा ॥
॥ ४७६ ॥

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516