Book Title: Bhav Bhavna Prakaranam Part 02
Author(s): Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text
________________
शक्लीकर्वदशेषविश्वकुहरं भव्यर्निबद्धस्पृहं, यस्याऽऽशास्वनिवारितं विचरति श्वेतांशशुभ्रं यशः ॥७॥ यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं पवित्रितं येन भुवनतलम् ॥८॥ | विस्फूर्जत्कलिकालदुस्तरतमःसन्तानलुप्तस्थितिः, सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् ।
सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुण्णः समुद्योतितो, मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ।९॥ निजशिष्यलवश्रीहेमचन्द्रसूरे मुखेन विवृतिरियम् । सूत्रयुता तैरेव हि विहिता श्रुतदेवतावचनात् ।१०।। सप्तत्यधिकैकादशवर्षशतैर्विक्रमादतिक्रान्तः । 'निष्पन्ना वृत्तिरियं श्रावणरविपंचमीदिवसे ॥११॥
१. मुखेन तेनेदम् । श्री रिष्टनेमिचरितं विहितं श्रुतदेवतावचनात-ने ॥ २ निप्पन्नं चरितमिदं श्रावणरविपंचमीदिवसे ॥११॥ सं १२४५ वर्ष चैत्र शुदि १४ रवौ चरितमिदं लिखितमिति ॥छ॥ ३ अतः परं इमे पंच श्लोकाः श्रीपालनगरजैनज्ञानभंडारमुद्रितप्रतौ केनचिन्मुनिवरेण स्वहस्तेन लिखिताः। परं कस्या हस्तप्रतेः उद्धृत्य इमे लिखिताः तन्नो कितं तत्र । आसीत् मेडतके स्थाने, वोविस्थश्रावको धनी। पोहिका नाम तद्भार्या, शीलादिगुणसंयुता ॥१२॥ सौवर्णिकः प्रसिद्धोऽत्र, समायातः सुतस्तु यो । सामना मन्यनात्मा तु साधारणसमाह्वयः ॥१३॥ सोहिणी नाम्नी भार्या, पुत्रो लक्ष्मीधरोऽस्ति तस्येह । छत्रापल्यां च तथा, वीरश्रेष्ठयंगसभूतः॥१४॥ श्रेष्ठी यशोदेव इति प्रसिद्धो, गेहे तयोर वृत्तिरियं समग्रा स्थिते गृहे चेल्लकनामकस्य, श्रेष्ठ तथा प्रेरकनंदनस्य ॥१५॥ निष्पादिताऽस्माभिरतोऽप्यमीपा, निश्शेषकाणामपि मुक्तिहेतुः। संपद्यतां शीघ्रमसा सहायक म...तानामपरागिना च ॥१६॥
४७९

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516